________________
।
प्राप नो तृप्तिम् ॥ १९० ॥ सापि च तं पश्यन्ती, कटाक्षविक्षेपदवचक्षुाम् ॥ दास्या समं च किश्चि-द्वदन्त्यगादन्यतः कन्या , उपराज्य-मा
I ॥१९१ ॥ तन्मार्गदत्तदृष्टिः, प्रास्थित यावत्ततोन्यतो नृपः॥ सा दास्याऽऽगात्तावत , पटयुगताम्बूलकुसुमधरा ॥ १९२ ॥ तच्च बावराट ॥२०॥
18| प्रदाय तस्मै, जगौ त्वया या सरस्तटे दृष्टा ॥ निजचिचमिव तयेदं, प्रेषितमस्ति प्रभो! तुभ्यम् ॥ १९३ ।। प्रोक्तं च तया यदसौ, | सुभगः पितृमन्त्रिमन्दिरे नेयः ॥ स हि वेत्ति सकलमुचितं, तत्रागच्छ प्रभो ! तस्वम् ॥ १९४ ॥ सोथागमत्सह तया, सदनं सचिवस्य नागदत्तस्य ॥ अभ्युत्तस्थौ सोपि, तमतिथिं चिरमिलितमिष्टमिव ॥ १९५ ॥ प्रहितोऽस्ति वो गृहेऽसौ, सुभगः श्रीकान्तया नृपतिपुत्र्या ॥ प्रोच्येति ययौ दासी, मेजे सचिवोपि तं प्रभुवत् ॥ १९६॥ दोषोत्यये च निन्ये, राजकुले धीसखः कुमारं तम् ॥ भूपोपि तमर्यादिमि-रुपतस्थे तरणिमिव बालम् ॥ १९७ ।। आतिथ्यमिदं क्रियते, तवातिथेरिति वदनय क्षमापः ।। तस्मै ददौ सुतां ता-मुदुवाह मुदा कुमारोपि ॥ १९८ ॥ अज्ञातकुलस्यैका-किनोपि दत्तासि मे कथं पित्रा ? ॥ इत्यन्यदा रहसि तां, रमयन् पप्रच्छ नृपतिसुतः॥ १९९ ॥ सावादीजनको मे, वसन्तपुरराजशबरसेनसुतः॥ उन्मीलितः स्वराज्या-द्गोत्रिभिरागादिमां पल्लीम् ॥ २०० ॥ भिल्लान् विधाय वशगा-नत्रत्यान् सबलवाहनस्तिष्ठन् ॥ ग्रामादिलुण्टनैः स्वं, पुष्णाति परिच्छदं तातः ॥२०॥ तनयचतुष्कस्योपरि, पितुरिह वसतः मुतास्म्यहं जाता ॥ देव्यां श्रीमत्यां सुर-वल्लीव सुमेरुवसुधायाम् ॥ २०२॥ मां प्राप्तयो
वनां चावदत् पिता मम नृपा द्विषो निखिलाः ॥ तदिहस्था वीक्ष्य वरं, निवेदयेमें मनोभीष्टम् ॥ २०३ ॥ पश्याम्यखिलान् पान्थां॥२०॥
|स्ततोन्वहमिह खिता सरस्तीरे । त्वां च प्रापं सुरतरु-मिव दुष्प्रापं प्रचुरपुण्यैः ॥२०१ ।। इति किश्चिदनापृच्छया-पितास्म्यह
१ रात्रिव्यत्यये । २ सूर्यम् । ३ राजा ।
99कर