________________
अन्य
राज्यबनसूत्रम् । १०
__ व्याख्या-अधो नरकगतौ ब्रजति क्रोधेन, मानेन अधमा गतिः, 'मायत्ति' सुब्व्यत्ययान्मायया गतेः प्रस्तावात्सुगतेः प्रतिघातो विनाशो गतिप्रतिघातो, लोभात 'दुहओत्ति' द्विप्रकारमैहिकं पारत्रिकं च भयं, स्यादिति सर्वत्र गम्यम् । कामेषु च प्रार्थमानेष्ववश्यं भाविनः क्रोधादयस्ते चेदृशा इति कथं न तत् प्रार्थनया दुर्गतिरिति सूत्रद्वयार्थः ॥ ५४ ॥ इत्थमनेकैरप्युपायैस्तं क्षोभयितुमशक्तः | शक्रः किमकरोदित्याह
मूलम्--अवउज्झिऊण माहणरूवं विउरूविऊण इंदत्तं ।
वंदइ अभित्थुणतो इमाहिं महुराहिं वग्गूहि ॥ ५५ ॥ | व्याख्या-अपोह्य त्यक्त्वाबाह्मणरूपं 'विउरूविऊणत्ति' विकृत्य इन्द्रत्वं उत्तरवैक्रियमिन्द्ररूपं वन्दते नमति अभिष्टुवन् स्तुति | 3 कुर्वन् इमाभिर्वक्ष्यमाणाभिर्मधुराभिर्मनोहराभिर्वाग्भिर्वाणीभिरिति सूत्रार्थः ।। ५५ ॥ तथा हि
मूलम्-अहो ते निजिओ कोहो, अहो ते माणो पराजिओ।
अहो ते निरकिआ माया, अहो ते लोहो वसीकओ ॥ ५६ ॥ व्याख्या-अहो ! इति विस्मये ते त्वयानिर्जितः क्रोधः यतस्त्वमनमन्नृपवशीकरणाय प्रेरितोपि न क्षुभितः! तथा अहो! ते मानः पराजितो यस्त्वं मन्दिरं दह्यत इत्याधुक्तोपि कथं मयि जीवतीदं स्यादिति नाहङ्कृतिं कृतवान् ! अहो ! ते निराकृता माया, यस्त्वं पुररक्षाहेतुषु मायाजन्येषु प्राकाराट्टालकोत्सूलकादिषु मनो न विन्यस्तवान् ! तथाऽहो ! ते लोभो वशीकृतो यस्त्वं हिरण्यादिव
॥१०८॥