SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ मूलम्-एयमहूँ निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ ५० ॥. उचराध्य | मूलम्-अच्छेरगमन्भुदए, भोए चयसि पत्थिवा ! । असंते कामे पत्थेसि, संकप्पेण विहण्णसि! ॥ ५१ ॥ | बनसूत्रम् ॥१७॥ व्याख्य-आश्चर्यमिदं वर्तते यत् त्वमेवंविधोपि 'अन्भुदएत्ति' अद्भुतकानाश्चर्यरूपान् भोगान् त्यजसि हे पार्थिव ! तथाऽसतोऽविद्यमानान् कामान् प्रार्थयसे! तदप्याश्चर्यमिति सम्बन्धः । अथवा कस्तवात्र दोषः? सङ्कल्पेनोत्तरोत्तरभोगाभिलाषरूपेण विकल्पेन | विहन्यसे बाध्यसे, अनन्तत्वादेवंविधसङ्कल्पस्य । परं यो विवेकी स प्राप्तान् कामानप्राप्तकामाकांक्षया न त्यजेद्विवेकी च भवानिति ४ सूत्रार्थः॥५१॥ मुलम्-एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ५२ ॥ मूलम्-सल्लं कामाविसं कामा, कामा आसीविसोवमा। कामे पत्थेमाणा, अकामा जति दुग्गइं ॥ ५३ ॥ व्याख्या-शल्यमिव शल्यं कामाः शब्दादयः, विषमिव विषं कामाः, कामा आशीविषोपमाः, आशीविषः सर्पस्तदुपमाः। है किञ्च कामान् प्रार्थयमाना अपेर्गम्यत्वात् प्रार्थयमाना अपि अकामा इष्यमाणकामाभावाद्यान्ति दुर्गतिं, ततः कथं तत्परिहार आश्चर्य ? | असद्भोगप्रार्थनमपि यद्भवता सम्भावितं तदप्ययुक्तं, मुमुक्षूणां क्वचिदपि कांक्षाया अभावात् । उक्तं हि-" मोक्षे भवे च सर्वत्र, ॥१०॥ निःस्पृहो मुनिसत्तमः" इति ॥ ५३॥ कथं पुनः कामान् प्रार्थयमाना दुर्गतिं यान्तीत्याह मूलम्-अहे वयइ कोहेणं, माणेणं अहमा गई । माया गइपडिग्घाओ, लोहाओ दुहओ भयं ॥ ५४॥ ६ ॥१०॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy