________________
र्द्धनाय नोदितोपि इच्छाया आकाशसमत्वमेवाभिहितवान् ! ॥ ५६ ॥ तथाउचराध्यक्षा
मूलम-अहो ते अजवं साहु, अहो ते साहु मद्दवं । अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा॥५७॥ यनपत्रम् ॥१०९॥
__ व्याख्या स्पष्टं, नवरमार्जवं मायाभावः, साधु शोभनं, मार्दवं मानाभावः, शान्तिः क्रोधाभावः, मुक्तिनिर्लोभतेति स्त्रद- यार्थः ॥ ५७॥ इत्थं गुणैः स्तुत्वा फलोपदर्शनद्वारेण स्तुतियाहमूलम-इहंसि उत्तमो भंते, पेच्चा होहिसि उत्तमो । लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ ॥५८॥ ___व्याख्या-इहामिन् लोके असि वर्तसे उत्तमः उत्तमगुणान्वितत्वात, हे भदंत ! हे पूज्य ! 'पेच्चत्ति प्रेत्य परलोके भविष्यसि | उत्तमः, कथमित्याह-'लोगुत्तमुत्तमंति' लोकस्य उत्तमोत्तमं अतिशयप्रधानं लोकोत्तमोत्तमं स्थानं, किं तदित्याह-सिद्धिं मुक्ति 'गच्छ-18 | सित्ति' सूत्रत्वाद्गमिष्यसि, नीरजा निष्कर्मेति सत्रार्थः ॥ ५८ ॥ उपसंहरतिमूलम्-एवं अभित्थुणंतो, रायरिसिं उत्तिमाइ सद्धाए। पायाहिणं कुणंतो, पुणो पुणो वंदए सक्को॥५९* ___ व्याख्या-एवमुक्तन्याये अभिष्टुवन् राजर्षि उत्तमया श्रद्धया प्रदक्षिणां कुर्वन् पुनः पुनर्वन्दते प्रणमति शक्रः ॥ ५९॥ 2
मूलम्-तो वंदिऊण पाए, चकंकुसलक्खणे मुनिवरस्स । आगासेणुप्पइओ, ललिअचवलकुंडलतिरीडी॥६॥ ॥१०॥ ___ व्याख्या-ततस्तदनन्तरं वन्दित्वा पादौ चक्राशलक्षणौ मुनिवरस आकाशेन उत्पतितः स्वर्गाभिमुखं गतः ललिते च ते सवि
लासतया चपले चश्चलतया ललितचपले तारशे कुण्डले यस्खं ललितचपलकुण्डलः सचासौ किरीटी च मुकुटवान् ललितचपलकुण्ड
ॐC%
-
॥१.