________________
अध्य
उत्चराज्य यनरत्रम् ॥६२॥
-CRAC
न्धिनि काये निकाये, एवंविधा हि किश्चित्कष्टानुष्ठानमनुतिष्ठन्तोऽपि विराधकत्वादसुरेष्वेवोत्पद्यन्ते इति सूत्रार्थः ॥ १४ ॥ ततोऽपि च्युतास्ते किं प्राप्नुवन्तीत्याह-- मूलम्-ततोवि उव्वट्टित्ता, संसारं बहुं अणुपरिअडंति। बहुकम्मलेवलित्ताणं, बोही होई सुदुल्लहो तेर्सि।१५।। __व्याख्या--ततोपि असुरनिकायादुद्धृत्य निर्गत्य संसारं भवं 'बहु' विस्तीर्ण अनुपर्यटन्ति सातत्येन परिभ्रमन्ति, किश्च बहु| कर्मलेपलिप्तानां बोधिः प्रेत्य जिनधर्मावाप्तिः भवति सुदुर्लभोऽतिशयेन दुष्प्रापः तेषां, ये लक्षणादि प्रयुञ्जते । यतश्चैवमतो नोत्तर- 12 गुणविराधना कार्येति सूत्रार्थः ॥ १५॥ ननु किमेते जानन्तोऽप्येवं लक्षणादि प्रयुञ्जते ? उच्यते-लोभवशादत एव तदाकुलस्यात्मनो दुष्पूरत्वमाह--
मूलम्-कसिणंपि जो इमं लोगं, पडिपुण्णं दलेज इक्कस्स।
तेणावि से न संतुस्से, इइ दुप्पूरए इमे आया ॥ १६ ॥ व्याख्या-कृत्स्नमपि सकलमपि यः सुरेन्द्रादिरिमं प्रत्यक्षं लोकं प्रतिपूर्ण धनधान्यादिभृतं 'दलेजत्ति' दद्यात् 'इक्कस्सत्ति' एकस्मै कस्मैचिदाराधकाय तेनापि धनादिपूर्णलोकदायकेनापि स लुब्धो न सन्तुष्येत्, अनेन दायकेन मम परिपूर्णता कृतेति न F सन्तुष्टिमाप्नुयात् । यदुक्तं-"न वह्निस्तुणकाष्ठाये-नंदीभिर्वा महोदधिः॥ न चैवात्मार्थसारेण, शक्यस्तर्पयितुं कचित् ॥१॥ इत्यमुना प्रकारेण दुःखेन पूरयितुं शक्यो दुष्पूरः स एव दुष्पूरकः 'इमेत्ति' अयं प्रत्यक्ष आत्मा जीवस्तदिच्छायाः पूरयितुमशक्यत्वादिति
%
॥६
॥
॥६॥
54