SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 4- 4G उचराध्यपनसूत्रम् ॥६९॥ मूलम्-अरई पिडओ किच्चा, विरए आयरक्खिए । धम्मारामे णिरारंभे, उवसंते मुणी चरे ॥ १५॥ जयार ___ व्याख्या-अरतिं 'पृष्ठतः कृत्वा' धर्मविघ्नहेतुरियमिति तिरस्कृत्य 'विरतो' निवृत्तो हिंसादेः, आत्मा रक्षितो दुर्गतिहेतोरप- IA६९॥ ध्यानादेरनेने त्यात्मरक्षितः, 'धर्म' श्रुतधर्मादौ आरमते-रतिमान् स्यादिति धर्मारामः, 'निरारम्भः' असतक्रियाभ्यो निवृत्तः, 'उप| शान्तः' क्रोपायुपशमवान् मुनिः 'चरेत् ' संयम परिपालयेन पुनरुत्पन्नारतिरपि व्रतं त्यक्तुकामः स्यादिति सूत्रार्थः ॥१५॥ | कथानकश्चात्र तथाहि जितशत्रुरभृद्भूपः, पुरेऽचलपुरे पुरा ॥ तत्सुतो युवराड् दीक्षां, रथाचार्यान्तिकेऽग्रहीत् ॥१॥ विहरन्तोऽन्यदा तेन, युवराजर्षिणा समम् ॥ पुण्यप्रथा रथाचार्या-स्तगरानगरी ययुः ॥ २॥ तेषां स्वाध्यायशिष्यास्तु. विश्वविख्यातकीर्तयः॥ आर्यराधामिधाचार्या, उज्जयिन्यां तदाऽभवन् ॥३॥ तच्छिष्याः केप्यवन्तीतः-स्तगरानगरी गताः॥ रथाचार्यानवन्दन्त, ततस्तैरित्यपृच्छयत ॥ ५॥ आर्यराधा निराबाधा-सन्ति कञ्चित्तपस्विनः॥ कचित्रिरुपसर्ग वा-ऽवन्त्यां तिष्ठन्ति साधवः ॥५॥ | ते प्रोचिरे सर्वमस्ति, भव्यं पूज्यप्रसादतः ।। राट्पुरोधःसुतौ किन्तु, तत्रोद्वेजयतो यतीन् ॥ ६ ॥ तच्छुत्वा युवराजर्षिः, सोऽध्या सीदिति शुद्धधीः ॥ अवन्तीनृपपुत्रो यः, स श्रोतृव्यो भवेन्मम ॥७॥ असौ साधूनवज्ञाय, संसारे मा भ्रमेदिति ।। आपृच्छय ख| गुरुन् शीघ्रमुज्जयिन्यां जगाम सः॥ ८ ॥ आर्यराधान् प्रणम्याथ, तैनिषिद्धोऽपि स स्वयम् ॥ ययौ भिक्षार्थमादाय, क्षुल्लक गृहद कम् ॥ ९॥ गच्छंश्च युवराजर्षिः, क्षुल्लकं तमदोऽवदत् ॥ वेश्म दर्शय मे ताव-न्नुपसूनोमुनिद्विषः ॥१०॥ नृपाङ्गजगृहं तस्या , भातुः पुत्रः । +
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy