________________
+
उत्तराध्यपनरत्रम् ७५||
क्षणे ॥ प्रारेभिरे भुवः खातं, सभान्यासविधित्सया ॥ ७ ॥ पञ्चमे च दिने तस्मा-द्भूतलातेजसा ज्वलन् । मौलिः प्रादुरभूद्रन-1 मयो रविरिवार्णवात् ।। ८॥ ततः स्थपतयस्तुष्टा-स्तमाचक्षुः क्षमाभृते । सोत्साहः सोत्सवं सोपि, तत्रागत्य तमाददे ॥ ९॥ अपूजयच्च स्थपति-प्रभृतीन् वसनादिभिः । तेपि चित्रसभां स्वल्प-कालेनैव वितेनिरे ॥ १० ॥ भित्तिन्यस्तैर्मणिगणै-नित्यालोकां विमा| नवत् ॥ देवीभिरिव माणिक्य-पुत्रिकाभिरधिष्ठिताम् ॥ ११ ॥ माणिक्यतोरणैः शक्र-चापैरिव विराजिताम् ॥ पञ्चवर्णमणिन्युहरचनाश्चितकुट्टिमाम् ॥१२॥ सभा सुधर्मा मत्तोपि, किं रम्येति समीक्षितुम् ।। उच्चैः कृतं मौलिमित्र, शिखरं गुरु बिभ्रतीम् ॥१३॥ विचित्रचित्ररचना-चित्रीयितजगत्रयीम् ।। आह्वयन्तीमिवामान् , स्वप्रेक्षायै चलङ्घजैः ॥ १४ ॥ प्रविश्य तां सभां भूमि-वल्लभः शोभने दिने ॥ आरोपयन्निजे मौलौ, तं दिव्यं मौलिमुत्सवैः ।। १५ ॥ [पञ्चभिः कुलकम्] तस्य मौलेमहिम्नाभू-द्राज्ञस्तस्याननद्वयम् ॥ रावणस्य यथा हार-प्रभावेण दशाननी ।। १६ ॥ ततो द्विमुख इत्यूचे, तस्य नामाखिलैजनैः ।। क्रमाच नृपतेस्तस्य, तनयाः सप्त | जज्ञिरे ॥ १७ ॥ गुणमाला ततो दध्यौ, सुतेष्वेतेषु सत्स्वपि ॥ एकां छेकां विना पुत्री, मन्ये जन्म निरर्थकम् ।। १८ ॥ लक्ष्मीरिव सुतापि स्या-त्काचित्पित्रोः शुभावहा ।। ततस्तत्प्राप्तये कश्चि-देवमाराधयाम्यहम् ॥ १९ ॥ ध्वात्वेति मदनाख्यस्य, सा यक्षस्योपयाचितम् ॥ चक्रे सुतार्थ स्वल्पं हि, सर्व गौरवमश्नुते ॥२०॥ ततस्तस्याः सुताप्येका, जज्ञे सौन्दर्यसेवधिः ॥ मन्दारमञ्जरीप्राप्ति| स्वप्नदर्शनसूचिता ॥२१॥ ततो राज्ञा मुदा चक्रे, तस्या जन्ममहो महान् ॥ दत्तं महाविभूत्या च, यक्षस्याप्युपयाचितम् ॥ २२ ॥ दत्ता | | मदनयक्षेण, मञ्जरीखमसूचिता ॥ इति तामवदत्तातो, नाम्ना मदनमञ्जरी ॥२३॥ क्रमाच वर्द्धमाना सा, कल्पवल्लीव नन्दने ॥ जगन्मनोहरं प्राप, यौवनं रूपपावनम् ॥२४॥ आदर्शादिषु संक्रान्तात्, तदीयप्रतिबिम्बतः ।। अन्यत्र नाभवत्तस्या, रूपस्यानुकृतिः कचित् |
॥७॥