________________
उत्तराध्ययनरत्रम्
अध्य०५ ॥२७॥
मालिकबूतकारादि-स्थानेषु विपिनेषु च ॥ ९८ ॥ प्रत्यहं कुर्वतस्तस्य, परिमोषिगवेषणम् ॥ षड् दिनानि ययुः किन्तु, नाससाद स तं क्वचित् ।। ९९॥ [युग्मम् ] सप्तमेऽह्नि कुमारोऽथ, चिन्ता चान्तो व्यचिन्तयत् ।। मुधा सन्धां व्यधामेना-महं जीवितनाशिनीम् ॥१०॥ तत्चामादाय वामाक्षी, क्वचिदन्यत्र याम्यहम् ॥ यद्वा स्वयं प्रतिश्रुत्य, करोमि कथमन्यथा ॥१०१॥ प्रतिज्ञापालनं वीर-नराणां हि महाव्रतम् ।। शिरश्छेदेऽपि तद्वीरः, स्वां प्रतिज्ञां न मुश्चति ॥१०२।। ततः प्रतिज्ञानिर्वाहः, कार्य एव मयाधुना ॥ ध्यात्वेत्यादि कुमारोगा-दपराह्ने पुरादहिः ॥ १०३ ॥ अधो रसालसालस्य, कस्यचित्संस्थितोऽथ सः ॥ विद्याभ्रष्टः खेचरेन्द्र, इवाप| श्यदिशोऽखिलाः ॥ १०४ ॥ अत्रान्तरे च तत्रैकः, परिव्राजक आययौ ॥ त्रिदण्ड कुण्डिकामाली, मुण्डमौलिमहाबलः ॥१०५॥ रक्ताक्ष हस्तिहस्ताभ-हस्तं कर्कशकुन्तलम् ॥ रौद्राकार दीर्घजङ्घ-मजिनोद्वद्धपिण्डिकम् ।। १०६ ॥ तं वीक्ष्य मापभून-ममीभिदेहलक्षणैः ॥ तस्करोऽयमिति ध्यायन् , परिवाजेत्यभाषत ॥ १०७॥ [युग्मम्] कोऽसि त्वं हेतुना केन, चिन्ता चान्तश्च दृश्यसे ।। ततः कुमारो धिषणा-विषणस्तमदोवदत् ॥ १०८ ॥ दारिद्यविद्रुतः शून्य-स्वान्तः स्वामिन् ! भ्रमाम्यहम् । परं पराभवस्थानं, विशां दारिद्यमेव हि ॥१८९॥ अद्य छिनधि ते दौःस्थ्य-मित्यूचेऽथ त्रिदण्डिकः ॥ सोप्यचे सर्वमिष्टं मे, भावि युष्मत्प्रसादतः ॥ ११० ।। तदा चोरुनभोमार्गों-लकनोत्थश्रमादिव ॥ पश्चिमाम्भोनिधौ तूर्ण, मञ्जति म नभोमणिः ॥ १११ ।। ततोऽकान्तविश्लेषो-त्पन्नशोकभरैरिव ॥ दिगङ्गनासु मालिन्य-मुपेतासु तमोभरैः॥ ११२ ॥ कोशात्कृपाणमाकृष्य, बद्धा परिकरं च सः ॥ प्रोचे |
चौरगवेषणम् । प्रतिज्ञाम् ।। त्रियम् । । प्रतिज्ञा कृत्वेत्यर्थः । ५ त्रिदण्दकमण्डलुमाळावान् । । करिफरसाकरम् । कुन्तक: वाकः । भजिनं धर्म । बुद्धिनिधानः । १० सूर्यः । ११ कान्तः पतिः ।
GAUTAK