SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ यनस्त्रम् काश्चिन्यवैशयन्मौलौ, काश्चिद्दन्तान्तरेष्वधात् ॥ २३ ॥ उद्धीकृत्य करं काश्चिद्धालिकावद्वियत्यधात् ॥ काश्चिदान्दोलयबोला-मिव उपराध्य- शुण्डां विलोलयन् ॥ २४ ॥ "किंबहुना"? यथा यथा प्रोचिरे ता-स्तस शस्ताय हस्तिने ॥ विभंगज्ञानवान् सोऽपि, प्रावन्त तथा अन.१ तथा ॥ २५ ॥ तच्च प्रेक्ष्यामृतं सर्वो-ऽप्येवं पौरजनो जगौ ॥ राज्यश्रीफलभोक्तारा-विमावेव न कूणिकः ।। २६ ॥ तच्च पद्मावती ॥५॥ राज्ञी, श्रुत्वा कृणिकभृभुजः । जातामर्षप्रकति, चिंतयामास चेतसि ॥ २७॥ दिव्यहारादिना गंध-हस्तिना चामुना विना ।। राज्यं न राजते प्राज्य-मप्यनाज्यमिवाशनम् ॥ २८ ॥ तत् पत्या सर्वमप्येत-द्राहयिष्ये ॥ बलादपि ध्यात्वेति सा स्वमाकृतं, रहो 18 राज्ञे न्यवेदयत् ॥ २९ ॥ भूपोऽवादीदाददानो, भ्रात्रोरपि रमामहम् ॥ काकादपि निकृष्टः स्या, तदलं वार्णयानया ॥३०॥ निषि द्धापि नृपेणैवं, नाग्रहं तं मुमोच सा ।। बालानामिव बालाना-माग्रहो हि भवेद्बली ॥३१॥ प्रपेदे तद्विशामीश-स्तत्प्रेमविवशोऽथ सः॥ अकार्यमपि किं प्रायो, न कूर्वति? वशावशाः! ॥ ३२ ॥ यदुक्तम्-" सुवंशजोऽप्यकृत्यानि, कुरुते प्रेरितः स्त्रिया ॥ स्नेहलं दधिर | मथ्नाति, पश्य मंथानको न किम् ? । हारादिकं नृपोऽन्येधु-र्धातरौ तावयाचत । विहाय दूरतः स्नेह-मुन्मत्त इव चीवरम्।।३४॥ तावूचतुस्तातदत्तं, तद्दातुं नाईमावयोः । तथापि दद्वहे राजन् ! राज्यांशं चेद्ददासि नौ ॥ ३५ ॥ इत्युक्तः पार्थिवस्ताभ्यां, कषायकलुषोऽवदन ॥ वात्सल्यादविमृश्यैव, तातेनादायि किं ततः ? ॥३६ ॥ किं चाहेति ममैवेदं, सारं रत्नचतुष्टयम् ॥ रत्नानि राजगामीनी-त्युच्यते हि जडैरपि ॥३७॥ ततस्तद्दीयतां नोचे-द्रहीष्यामि बलादपि ॥ ओमित्युक्त्वा ततो हल्ल-विहल्लौ जग्मतुर्ग्रहम् | ||॥ ३८॥ दध्यतुश्चेति राज्ञोऽस्य, शोभनो नायमाशयः । वासः ससर्पधाम्नीव, नेह श्रेयास्तदावयोः ॥३९॥ ध्यात्वेत्यादाय हारादि, सर्व तौ सपरिच्छदौ ।। चंपाया मिशि निर्गत्य, वैशाली जग्मतुः पुरीम् ॥ ४० ॥ मातामहाय तौ तत्र, चेटकाय महीभुजे ॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy