________________
राध्ययनरत्रम्
॥१४२॥
-%A5
न प्रमादं विधास्यन्ति, ततः 'सम्प्रति' अधुना सत्यपि मयीति भावः। 'नैयायिके' निश्चितमुक्त्याख्यलाभप्रयोजने 'पथि' मार्गे केव2 लानुत्पत्तिसंशयेन समयमपि गौतम ! मा प्रमादीरित्थश्च व्याख्या सूत्रस्य सूचकत्वादिति सूत्रार्थः ॥ ३१ ॥ तथा
उबब. मूलम्-अवसोहिआ कंटगापहं, उइण्णोसि पहं महालयं । गच्छसि मग्गं विसोहिआ, समयं०॥३२॥ ___ व्याख्या-'अवशोध्य' परिहृत्य "कण्टगापह"ति आकारोऽलाक्षणिकः, कण्टकाश्च द्रव्यतो बुन्बूलकण्टकाद्याः, भावतश्चरकादिदशनानि, इह च भावकण्टकैरेवाधिकारः, तैराकुलः पन्थाः कण्टकपथस्तं, ततश्च 'अवतीर्णोसि' अनुप्रविष्टोसि 'पन्थान' सम्यग्दर्शनादिकं भावमार्ग "महालयं"ति महान्तं, कश्चिदवतीर्णोपि मार्ग न गच्छेदत आह-'गच्छसि' यासि मार्ग, न पुनः स्थित एवासि, सम्यग्दर्शनादेरुत्सर्पणेने मार्गगमनप्रवृत्तत्वाद्भवतः । किं कृत्वा ? 'विशोध्य' निश्चित्य मार्गमेवेति प्रक्रमा, तदेवं प्रवृत्तः सन् समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ३२ ॥ उक्ता मार्गप्रतिपत्तिस्तत्प्रतिपत्तौ च कस्याप्यनुतापोपि स्यादिति तं निराकर्तुमाहमूलम्-अबले जह भारवाहए, मा मग्गे विसमेऽवगाहिआ। पच्छा पच्छाणुतावए, समयं०॥३३॥
व्याख्या-'अबलों' दहसामर्थ्यहीनो 'यथा' इत्यौपम्ये मारवाहकः, 'मा' निवेचे "मग्गे"चि मार्ग "विसमे"ति विषमं, 'अवगाह्य' प्रविश्य त्यक्ताङ्गीकृतभारः सन्निति गम्यं, 'पश्चात् तत्कालानन्तरं, 'पश्चादनुतापका पश्चातापकरोभूदिति शेषः । अयं भावा-यथा कश्चिदुःस्यो देशान्तरं गतो बहुभिरुपायैः स्वर्णादिकमुपायं खगृहमागच्छन्नतिमीरुतया वस्त्वन्तरान्तर्हित स्वर्णादिकं स्वशिरस्यारोप्य
॥१४॥ ..न मुक्तिमार्ग० इति हर्षप्रतो ।
॥१४॥
%