SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ * अध्य०५ उपराध्य. बनसूत्रम् ॥२०॥ च्छरिअं, अह सलेहं तो करेइ ॥१॥" इत्यादिना क्रमेण समायाते, आघाताय संलेखनादिक्रमेण विनाशाय 'समुस्सयंति' स्पादिव्यत्ययात्समुच्छ्रयस्थान्तः कार्मणदेहस्य बहिरौदारिकाङ्गस्य, किं कुर्यादित्याह-सकामस्येव सामिलापस्येव मरणं मकामं मरणं तेन | म्रियते, त्रयाणां भक्तपरिक्षेङ्गिनीपादपोपगमनानामन्यतरेण सूत्रत्वाद्विभक्तिव्यत्ययः सर्वत्र मुनिः साधुरिति सूत्रार्थः ॥ ३२ ॥ इति ब्रवीमिति प्राग्वत्॥ * * 5555%%* D===0 p = == = ======= = ========== इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्री भावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ पञ्चमाध्ययनं सम्पूर्णम् ॥५॥ d== === === == == = == ==== == = ***** ॥२०॥ ॥२०॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy