SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ यनपत्रम् नोद्विजते, कृतकृत्योस्मीति धर्मात्मा ॥१॥" इति सूत्रार्थः ॥ २९ ॥ इत्थं सकाममरणखरूपमभिधाय शिष्योपदेशमाहउचराध्य मूलम्-तुलिआ विसेसमादाय, दयाधम्मस्स खंतिए । विप्पसीएज मेहावी, तहाभूएण अप्पणा ॥३०॥ ॥१९॥ व्याख्या-तोलयित्वा परीक्ष्य, बालमरणपण्डितमरणे, विशेषश्च बालमरणात् पण्डितमरणस्य विशिष्टत्वं, आदाय गृहीत्वा दयाधर्मस्य च, यतिधर्मस्य च, चस्य गम्यत्वात् विशेषमशेषधर्मातिशायित्वलक्षणमादाय क्षान्त्या क्षमया करणभूतया विप्रसीदेव प्रसहै अतां भजेत् , न तु कृतद्वादशवर्षसंलेखनतथाविधतपखिनिजाङ्गुलिभङ्गादिना कषायमवलम्बेत मेधावी मर्यादावर्ती, तथाभूतेन | यथामरणकालात्पूर्वमनाकूलमना अभूव मरणकालेऽपि तथास्थितेनात्मनोपलक्षित इति सूत्रार्थः ॥३०॥ विप्रसनश्च किं कुर्यादित्याह5मूलम्-तओ काले अभिप्पेए, सड्ढी तालिसमंतिए । विणइज लोमहरिसं, भेअं देहस्स कंखए ॥३१॥ ___व्याख्या-ततः कषायोपशान्तेरनन्तरकाले मरणकाले अभिप्रेते अभिरुचिते, कदा च मरणमभिप्रेतं ? यदा योगा नोत्सर्पन्ति, 'सड्ढीति' श्रद्धावान् तादृशं मरणभयोत्थं अन्तिके समीपे गुरूणामिति शेषः विनयेदपनयेद्रोमहर्ष, हा! अहं मरिष्यामीत्यभिप्रायो |वं रोमाञ्च, किञ्च मेदं विनाशं देहस्य कांक्षेदिव कांक्षेत्त्यक्तपरिकर्मतया, न तु मरणासंशया, हेयत्वात्तस्या इति सूत्रार्थः ॥ ३१ ॥ 18 निगमयितुमाह॥१९॥ मूलम्-अह कालम्मि संपत्ते, आघायाय समुस्सयं । सकाममरणं मरइ, तिहमन्नयरं मुणित्ति बेमि॥३२॥ || व्याख्या-अथ मरणाभिलाषानन्तरं काले मरणकाले सम्प्राप्ते 'नि फाइआ य सीसा, सउणी जह अंडयं पयत्तेणं ॥ बारस"संव
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy