________________
घ
कमल्लेन, नियुद्ध निर्जितो द्रुतम् ॥ विषादमाससादोच्चै-भनो हस्तीव हस्तिना ॥ १० ॥ स्वीयावासे ततो गत्वा-ऽहन एवं व्यचिन्त
*अध्य०४ उत्तराभ्य-४ यत् ॥ केनाप्यजितपूर्वोहं, मल्लेनानेन निर्जितः ॥११॥ तारुण्योपचयाचायं, चीयमानबलः कथम् ? ॥ पुनर्जय्यो मया क्षीणो-जसा पनपत्रम् यौवनहानितः ॥ १२॥ कर्तव्या वैरशुद्धिश्च, मयोपायेन केनचित् ॥ शल्यवत् खाटकरोत्यन्त-निम्लानिर्हि मानिनाम् ॥२५॥
॥ १३ ॥ ध्यात्वेति तजैत्रबलं, सोऽन्यं मल्लं गवेषयन् ॥ सौराष्ट्रे बहवो मल्लाः, श्रुत्वेति तममिव्रजन् ॥ १४ ॥ भृगुकच्छसमीप| स्थ-हरणीग्रामसीमनि ॥ एक 'कर्षकमद्राक्षी-कर्पासवपनोद्यतम् ॥ १५ ॥ [ युग्मम् ] हलमेकेन हस्तेन, वाहयन्तं द्रुतं द्रुतम् ॥ द्वितीयेनोत्पाटयन्तं, फलहीस्तृणलीलया ॥ १६॥ तश्च प्रेक्ष्य पुमानेष, बलिष्ठ इति चिन्तयन् ॥ तदीयाहारवीक्षायै, तत्रास्थाद्यावदद्दनः ॥ १७॥ [युग्मम् ] प्रातराशकृते ताव-ल्लात्वा कूरभृतं घटम् ॥ तत्रागात्तत्प्रिया सोऽपि, सीरमच्छोटयत्ततः॥ १८ ॥ कूरण | सद्यः कुम्भस्थं, जनसे ग्रासलीलया ॥ गत्वा कापि पुरीषस्यो-सर्ग चक्रे च कर्षकः ॥ १९॥ अहनोऽपि ततो गत्वा, तत्पुरीषं व्यलोकत ॥ तच्चाद्राक्षीदतिस्वल्पं, शुष्कं छागपुरीषवत् ॥ २०॥ जाठराग्निं ततस्तस्य, ज्ञात्वा प्रबलमट्टनः॥ वैरशुद्धिसमर्थोऽयं,
भावीत्यन्तरभावयत् ॥ २१॥ तस्यैव सौधे सन्ध्यायां ययाचे वसतिं च सः॥ सोऽपि तामार्पयत्तत्र, मल्लोप्यस्थायथासुखम् ॥२२॥ 5 का युष्माकं जीविकेति, तं च पप्रच्छ वार्तयन् ॥प्रोचे कृषीवलोऽप्येव-मस्म्यहं ननु निर्धनः ॥ २३ ॥ तत्प्राज्येन प्रयत्नेन, कृषि
कर्वे तथापि हि ॥ अनमप्युदरापूर्ति-करं सम्पचते न मे ॥ २४ ॥ मल्लोऽवादीदस मुक्त्वो-बममेहि समं मया। अतिस्तोकेन कालेन, कुर्वे त्वामीचरं यथा ॥ २५॥ सोप्यूचेऽहं तदा गच्छा-म्यादिशेयदि मां वैशा ॥ पृष्टा मल्लेन तत्राथै, ततः साप्येवमब्रवीत् ॥ २६ ॥
कधीवकम् । २ भोजनकृते । ३ हळम् । • विष्टामोचनम् । ५ भायां ।
टकद्रवार