SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ॥२५॥ उनोस्त्यनेन कर्पासो-ऽधुना स च विनामना ॥ विनश्यति तदा च सा-कथमाजीविका मम ! ॥२७॥ मल्लोऽप्रवीदत्र यावान् , पराभ्य कसिबिन्तितो भवेत् ॥ गृहाण तावतो मूल्य-मधुनवार्पयामि ते ॥ २८ ॥ इत्युदीर्य तथा प्रोक्त-मानं मल्लो ददौ धनम् ॥ ततो ६ नुमेने सा कान्तं, किं हि वित्तान जायते ! ॥ २९ ॥ अनोऽथ तमादाय, ययावुज्जयनी जबात् ॥ पोषयामास तं प्रो-रुपायैत्र ॥२५॥ परशतैः ॥३०॥ अशिक्षयच तस्योग्रं, मल्लयुद्धं महौजसः फलहीमल्ल इत्यस्या-ऽभिधानं च विनिर्ममे ॥ ३१ ॥ द्वितीयान्दे च सम्प्राप्ते, मल्लयुद्धमहोत्सवे ॥ अहनोऽगात्समं तेन, पुन: सोपारके पुरे ॥ ३२ ॥ अथ सिंहगिरौ राज्ञि, मल्लयुद्धदिदृक्षया ॥ समं पौरैः परोलक्ष-रङ्गमण्डपमाश्रिते ॥३३॥ योधं योधमनेकेषु, मल्लोषपरतेषु च ।। नियुद्धार्थमढौकेतां, फलहीमात्स्यिको मिथः ॥३४॥ P[युग्मम् ] क्षोभयन्तौ भुजास्फोट-रवैर्वीरमनांस्थापि ।। कम्पयन्तौ धरापीठं, दुर्धरैः पादद१रैः ।। ३५ ॥ मुष्टामुष्टिप्रकुर्वन्तौ, दन्ता४ दन्तीव कुञ्जरौ॥ प्रबलैः पादविन्यास-नमयन्ताविव क्षमाम् ॥३६॥ भूतले निपतन्तौ च, छिन्नमूलमहाद्रुवत् ।। मातलाचावधूयाङ्ग| मुत्तिष्ठन्तौ विनिद्रवत् ॥ ३७॥ विलगन्तौ मिथो बाढं, चिरान्मिलितबन्धुवत् ॥ कृतप्रहारेहुडुव-द्वियुञ्जानौ च सत्वरम् ।। ३८ ॥ उत्पतन्तौ पतङ्गयत् , प्लवमानो प्लवङ्गवत् ।। तौ चिरं चक्रतुमल्ल-युद्धं मल्लशिरोमणी ॥३९॥ [पञ्चभिः कुलकम् ] किन्तु तुल्यबलौ वीक्ष्य, तौ जयश्रीः स्वयंवरा ।। ध्यायन्ती के वृणोमीति, नैकमप्यवृणोत्तदा ॥ ४०॥ पूर्ण मावि द्वितीयेऽह्नि, नियुद्धमनयोननु । | इत्युत्तस्थौ नृपस्ताव-त्तावपि स्वाश्रयं गतौ ॥ ४१ ॥ ततोऽनेन फलही, प्रोचे पुत्र ! तदुच्यताम् ॥ तेन मल्लेन यदाढं, त्वदनं बाधितं भवेत् ॥ ४२ ॥ अहनाय ततः सर्व, फलही सत्यमब्रवीत् ॥ प्रायश्चित्तग्रहीतेव, गुरवे शुद्धमानसः॥ ४३ ॥ ततोऽद्दनः १हुः मेषः । २ कपिवत् ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy