________________
बनवा
5%E0%A5%AE%
पकतेल-मर्दनैर्वह्नितापनः ॥ तेदहैं भैपजैश्च द्राग, विदधे तं पुनर्नवम् ॥ ४४ ॥ मात्स्यिकस्यापि पार्श्वङ्ग-मर्दकान्प्राहिणोन्नृपः॥ स तु अमार्दिताङ्गोऽपि, गर्वानामर्दयद्रपुः ॥ ४५ ॥ प्रोचे च कनु रङ्कोऽयं, खातुं शक्ष्यति मे पुरः ॥ अहं यमुष्य जनक-मप्यजैष । जब | पुरा जवात् ॥ ४६॥ समयुद्धावजायेतां, द्वितीयदिवसेऽपि तौ ॥ पार्थिवे चोत्थिते प्राग्व-तमसज्जयदद्दनः॥४७॥ मात्स्यिक
॥२५३॥ स्तु मदाविष्टो-ऽचीकरनाङ्गमर्दनम् ॥ नियुद्धमारमेतां तौ, तृतीयेऽप्यहि पूर्ववत् ॥४८॥ तदा च मात्स्यिकं वीक्ष्य, नियुद्धश्रान्तविग्रहम् ॥ निरोजस्कप्रहारच, वैशाखस्थानसंस्थितम् ॥ ४९ ॥ फलहीति वदंस्तस्य, भ्रसञ्जामनो व्यधात् ॥ जग्राह फलहीग्राहं, 8 पाणिना सोऽपि मात्स्यिकम् ॥ ५० ॥ [ युग्मम् ] तं कमण्डलुवन्मौलिं, परितोऽभ्रमयच्च सः ॥ ततस्तुष्टो बहुद्रव्य-मनाया
यन्नृपः ॥ ५१ ॥ तच्च दत्वा हालिकाया-ऽहनोऽपि विससर्ज तम् ॥ खयं त्ववन्तीमगमत् , कृतार्थों वैरशुद्धितः॥५२॥ विमुक्तयुद्धव्यापारो, गृहे तिष्ठन् मुतादिभिः ।। वृद्धोऽयमऽसमर्थोय-मिति सोऽहील्यतान्वहम् ॥ ५३॥ ततो मानादनापृच्छय, तान् कोशाम्बीं जगाम सः || आवत्सरं सिषेवे च, स्थित्वा कापि रसायनम् ॥ ५४॥ बलिष्ठतां ततः प्राप्तः, प्राप्ते युद्धोत्सवेऽट्टनः ॥ कुर्वनियुद्धमवधी-द्राज्ञो मल्लं निरङ्गणम् ॥ ५५ ॥ आगन्तुकेन मल्लो मे, व्यापादित इति क्रुधा ॥ प्रशशंस न तं भूप-स्तेन लोकोऽपि नाऽस्तवीत् ॥५६॥ ततो माभूच्छमो व्यर्थों, ममेयानिति चिन्तयन् ।। इत्येकामब्रवीदायाँ, स्वं ज्ञापयितुमट्टनः ॥ ५७॥ सा चेयं| "कथयति वनशकुनानां, कथयत हे शकुनकाः! शकुनकानाम् ॥ यदिहाहनेन निहतो, निरङ्गणः शस्त्ररहितेन ॥ ५८ ॥" श्रुत्वेति: | श्रुतपूर्वी तं, महामल्लं महीपतिः ।। यावज्जीवं जीविकाई, तुष्टस्तस्मै ददौ धनम् ।। ५९ ॥ लोकोऽपि द्रविणं तस्मै, यथाशक्ति ददौल
। तद् योगैरौषधैः ।