SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ RECE+ ॥१५॥ तदा ॥ तत्रस्थं प्राप्त विचंच, श्रुश्रुवुर्वन्धवोऽपि तम् ॥ ६॥ ततस्तेऽभ्येत्य तत्पार्थे, तं पादपतनादिमिः॥ विश्वाखौपयिकैः प्राग्वपराभ्य दश्रयन् वित्तलोमतः ॥ ६१ ।। अध्यासीदहनो वित्त-लुब्धा घेते श्रयन्ति माम् ॥ निर्धनस्य तु मे भूया, करिष्यन्ति पराभवम् पनपत्रम ॥२५४॥ * ॥ ६२ ।। विस्रसापि शरीरं मे, स्वीकरोति शनैः शनैः ॥ तया न्याप्तस्तु नैवाहं, भविष्याम्यौषधैर्युवा ॥ ६३ ॥ अधीनं मानवनां त-द्वेषजं न हि विद्यते ।। पुनर्नवं भवेद्यन, जराजर्जरमङ्गकम् ॥ ६४ ॥ न च वार्धकदिव्यास्त्रं, प्रयुक्तं कालविद्विषा ॥ पतत्काये ४ स्खलयितुं, शक्यं खजनकण्टकैः ॥६५॥ तजरायां न हि त्राणं, मेषजं बन्धवोऽपि च ॥ त्राणं तु धर्म एव स्था-त्सर्वावसासु तत्त्वतः ॥६६॥ तत्सामर्थ्य किश्चिदस्तीह देहे, यावचावद्धर्ममाराधयामि ।। ध्यात्वेत्यन्तं सद्गुरूणामुपान्ते, प्रव्रज्याऽभूदद्दनः सौख्यपात्रम् ॥ ६७ ॥ इत्यहनमल्लकथा ॥ एवं जराभिभूतस्याहनस्येव भेषजः खजनैर्वा त्राणं न भवति । ततश्च 'एअमित्यादि' 'एतम्' अनन्तरोक्तमर्थ 'विजानीहि विशेषेणावबुध्यख, तथा एतच्च वक्ष्यमाणं जानीहि, 'जनाः' लोकाः 'प्रमचाः' प्रमादपरा उभयत्र सूत्रत्वादेकवचनम् ! कं! अर्थ, प्रक्रमात् त्राण, 'नु' इति वितक, 'विहिंस्राः' विविधहिंसनशीलाः, तथा 'अयता' पापस्थानेभ्योऽनुपरताः, "गहिति"ति 'ग्रहीष्यन्ति' स्वीकरिष्यन्ति, अयं भावः-एते प्रमत्तादिविषेणान्विताः खकृतदुष्कर्मभिर्नरकादिकमेव यातनास्थानं यास्यन्ति, परं नास्ति त्राणमिति सूत्रार्थः ॥ १ ॥ इह चासंस्कृतं जीवितं, जरोपनीतस्य च न त्राणमतो 'मा प्रमादीः' इत्युक्ते, अर्थस्यापि पुरुषार्थतया सकलैहिकामुष्मिकफलनिबन्धनतया च तदुपार्जनं प्रति प्रमादो न कार्य इति केपाश्चित्कदाशयो भवतीति तन्मतमपाकर्तुमाह जरा । रा AAS
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy