SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ उचराध्यपनपत्रम् ॥२५॥ RAHA मूलम् -जे पावकम्मेहिं धणं मणूसा, समाययंती अमइं गहाय ॥ ★ अध्य०४ मा॥२५॥ पहाय ते पासपयट्टिए नरे, वेराणुबद्धा नरयं उविति ॥ २॥ व्याख्या-'ये केचन 'पापकर्ममिः' कृषिवाणिन्यादिभिरनुष्ठानः 'धन' द्रव्यं 'मनुष्याः' मानवास्तेषामेव प्रायो द्रव्योपार्जनोपायप्रवृत्तेरित्थमुक्तं, 'समाददते' स्वीकुर्वते, 'अमति' कुमति, "धनैर्दुः कुलीनाः कुलीना भवन्ति, धनैरेव पापात्पुनर्निस्तरन्ते ॥ धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चि-द्धनान्यर्जयध्वं धनान्यजयध्वम् ॥ १॥” इत्यादिकां 'गृहीत्वा' सम्प्रधार्य, 'प्रहाय' प्रकर्षण | | हित्वा धनमेव 'ते' धनकरसिकाः, "पासपयट्टिअ"त्ति पाशा इव पाशा बन्धन निबन्धनत्वात्त्रियः, उक्तञ्च-"वारी गयाण जालं, ॥४॥ तिमीण हरिणाण वग्गुरा चेव ॥ पामा य सउणयाणं, नराण बंधत्थमित्थीओ॥१॥" इति. तेषु “पयट्टि"त्ति आर्षत्वात प्रवृत्ताः पाशप्रवृत्ताः 'नराः' पुनर्नरोपादानमादरख्यापनार्थ, वैरेण-वैरहेतुना पापकर्मणानुबद्धाः-सततमनुगता वैरानुबद्धाः 'नरकं' रत्नप्रभादिक 'उपयान्ति' गच्छन्ति, ते हि द्रव्यमुपाज्य रामास्वभिरमन्ते, तदभिरत्या च नरकगतिभाज एव स्युरिति भावः, तस्मादिहेब | वधवन्धादिहेतुतया परत्र च नरकादि दुर्गतिदायित्वेन तत्वतः पुरुषार्थ एव न भवत्यर्थ इति तस्यागतो धर्म प्रति मा प्रमादीरित्युक्तं भवति । द्रव्यलुब्धानां चात्रैवापायदर्शकोऽयमुदाहरणसम्प्रदायः तथाहि नगरे कापि, बभूवैको मलिम्लुचः॥ स चैकमखनत्रूपं, महान्तं स्वगृहान्तरे ॥१॥ दत्वा क्षात्रं तमंखिन्यां, सल१ "बारि गजाना जालं, तिमीनां हरिणानां वागुरा चैव । पाशाश्च शकुन कानां, नराणां बन्धा स्त्रियः ॥ १" । २ रजन्याम् ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy