________________
॥ अकादशमध्ययनम् ॥
लावला
उपराज्यपनवर ॥१४॥
BAR
॥ अहम् ।। उक्तं दशममध्ययनं, अथ बहुधुतपूजाख्यमेकादशमारम्यते । अस्य चायं सम्बन्धा, इहानन्तराध्ययनेप्रमादार्थमनुDil शिष्टिरक्ता, सा च विवेकिनैव सम्यगवधार्यते, विवेकश्च बहुश्रुतपूजातो भवतीत्यत्र बहुश्रुतपूजोच्यते, इत्यनेन सम्बन्धेनायातस्य
अस्येदमादिम सूत्रम्| मूलम्-संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो। आयारं पाउकरिस्सामि, आणुपुटिव सुणेह मे ॥१॥
व्याख्या-संयोगाद्विप्रमुक्तस्य 'अनगारस्य' मिक्षोः, 'आचारम्' उचितविधि बहुश्रुतपूजारूपं, प्रादुष्करिष्यामि 'आनुपूर्ध्या क्रमेण शृणुत 'मे' मम वदत इति शेष इति सूत्रार्थः ॥ १॥ इह हि बहुश्रुतपूजा प्रक्रान्ता, बहुश्रुतस्वरूपश्चाबहुश्रुतखरूपे प्ररूपिते | सुखेनैव ज्ञायत इति तत्वरूपं . तावदाहमूलम्-जे आवि होइ निविजे, थद्धे लुद्धे अणिग्गहे। अभिक्खणं उल्लवई, अविणीए अबहुस्सुए ॥२॥
व्याख्या-यः कश्चित् , चापिशब्दौ भिन्नक्रमावग्रे योक्ष्येते, भवति 'निर्विद्यः' सम्यकशास्त्रावगमविनाकृतः, अपि शब्दस्यह सम्बन्धात्सविद्योपि यः 'स्तब्धो' अहङ्कारी, 'लुब्धों रसादिषु गृद्धः, न विद्यते निग्रहः-इन्द्रियमनोनिरोधात्मकोऽस्येत्यनिग्रहः, 'अभीक्ष्णं' पुन: पुन: उत्-प्राबल्येनासम्बद्धभाषितादिरूपेण लपति-वक्ति उल्लपति, अविनीतश्च-विनयरहितः, "अबहुस्सुए"त्ति
॥१४॥
क