________________
वय१
यनपत्रम्
यत्तदोर्नित्यामिसम्बन्धात्सोऽबहुश्रुत उच्यते इति शेषः । इह च सविधस्थाप्यबहुश्रुतत्वं बहुश्रुतत्वफलाभावादिति ध्येयं, एतद्विपरीत
स्तु बहुश्रुत इति सूत्रार्थः॥२॥ अथेशमबहुश्रुतत्वं बहुश्रुतत्वश्च कथं स्थादित्याह॥१४६४ मूलम्-अह पंचहि ठाणेहि, जेहि सिक्खा न लब्भई । थंभा कोहा पमाएणं, रोगेणालस्सएण य ॥३॥
व्याख्या-'अर्थ'त्युपन्यासे, पश्चभिः 'स्थान' प्रकारैर्वक्ष्यमाणैः 'शिक्षा' ग्रहणासेवनात्मिका न लभ्यते तैरीशमबहुश्रुतत्वं | प्राप्यत इति शेषः कः पुनः सा न लभ्यते ? इत्याह-'स्तम्भात्' मानात् 'क्रोधात्' कोपात् 'प्रमादेन' मद्यादिना रोगेण' गलत्कुष्टादिना 'आलस्येन' अनुत्साहात्मना, शिक्षा न लभ्यत इति प्रक्रमः। चशम्दः समस्तानां व्यस्तानाश्चमां हेतुत्वं योतयति ॥३॥ एवमबहुश्रुतत्वहेतूनुक्त्वा बहुश्रुतत्वहेतूनाह-- मूलम्-अह अहहिं ठाणेहि, सिकरातीलेसि तुबई । बहस्सिरे सया दंते, न य माममुदाहरे ॥४॥
व्याख्या-अथाष्टभिः स्थान शिक्षा शीलयत्यम्यस्यतीति शिक्षाशील इति उच्यते, जिनादिभिरिति शेषः। तान्येवाह"अहस्सिरे"चि 'अहसनशीलो' न सहेतुकमतकं वा इसमेगास्वे, 'सदा' सर्वकालं 'दान्तः' इन्द्रियनोइन्द्रियदमवान, न च 'मर्म'
परापभाजनकारि 'उदाहरेत्' उच्चारयेत् ॥४॥ ॥१४॥ मूलम्-नासीले न विसीले अ, न सिआ अइलोलुए। अक्कोहणे सच्चरए, सीक्खासीलेत्ति वुच्चइ ॥ ५॥
व्याख्या-'न' नैव 'अशील' सर्वथाशीलविकला, 'न विचीलो' न विरूपशीलोऽतीचारकलुषितव्रता, न स्यान मवेद 'अति
सन्न
-
र