________________
उचराध्य
अक्षत
चनसूत्रम्
॥१४७॥
SUCCESSA
लोलुपः' अत्यन्तं रसलम्पटः, 'अक्रोधनः' क्षमावान्, 'सत्यरतः' तथ्यवचनासक्तः, "सिक्खासीले"त्ति इत्येवमनन्तरोक्तगुणवान् शिक्षाशील इत्युच्यत इति सूत्रत्रयार्थः ॥५॥ किश्चाबहुश्रुतत्वबहुश्रुतत्वयोरविनयविनयावेव मूलहेतू ततो यैः । स्थानैरविनीतो यैश्च विनीतस्तानि दर्शयितुमाहमूलम्-अह चउदसहिं ठाणेहिं, वट्टमाणे उ संजए। अविणीए वुच्चई सो उ, निव्वाणं च न गच्छइ ॥६॥ मूलम्-अभिक्खणं कोही हवइ, पबंधं च पकुव्वई । मित्तिजमाणो वमइ, सुअं लभ्रूण मज्जइ ॥ ७ ॥ मूलम्-अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पइ । सुप्पिअस्तावि मित्तस्स, रहे भासइ पावगं ॥ ८॥ मूलम्-पइण्णवाई दुहिले, थद्धे लुद्धे अणिग्गहे । असंविभागी अविअत्ते, अविणीएत्ति वुच्चई ॥९॥ मूलम्-अह पण्णरसहिं ठाणेहिं, सुविणीएत्ति वुर्चई । नीआवित्ती अचवले, अमाई अकुऊहले ॥१०॥ मूलम्-अप्पं चाहिक्खिवइ, पबंधं च न कुव्वइ । मित्तिज्जमाणो भयइ, सुअं लधुं न मजइ ॥ ११ ॥ मूलम् न य पावपरिक्खेवी, न य मित्तेसु कुप्पई । अप्पिअस्सावि मित्तस्स, रहे कल्लाण भासई ॥१२॥
मूलम्-कलहडमरवजए, बुद्धे अभिजाइगे । हिरिमं पडिसंलीणे, सुविणीएत्ति बुच्चई ॥१३॥ व्याख्या-अथेति प्राग्वत् , चतुर्दशसु खानेषु, सत्रे सप्तम्यर्थे तृतीया स्त्रत्वाद, वर्चमानस्तिष्ठन्, 'तु:' पूरणे, संयतो मुनिर
I
॥१४॥