SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ उचराज्यमनसूत्रम् ॥१६०॥ 5+% विश्रब्धचेतसः ।। ६३ ।। तेषां च वसतां तत्र, निराबाधमथान्यदा || अपत्यानि बहून्यन्त-नीडं क्रीडन्ति जज्ञिरे ।। ६४ ।। इतश्च तस्य वृक्षस्य, पार्श्वात्काऽप्युद्गता लता । तं तरुं परिवेष्टयोचे - रारुरोह द्रुमोपरि ॥ ६५ ॥ तया च लतयाऽन्येद्यु - विलग्यभुंजगो महान् ॥ आरुह्य तं द्रुमं तानि खगापत्यान्यभक्षयत् ।। ६६ ।। ततस्ते विहगाः स्वीया - पत्यविध्वंस दुःखिताः । कुर्वन्तस्तुमुलं प्रोच्चै - रित्थमा| हुर्मुहुर्मिथः ॥ ६७ ॥ अद्य यावत्सुखं वृक्षे, स्थितमन्त्रानुपद्रवे || अस्मादेव लतायुक्ता - दद्याभूच्छरणाद्भयम् ॥ ६८ ॥ इत्युदीर्य कथां | तस्या, भावं प्राग्वत् प्रकाश्य च । तस्थुषस्तस्य शावस्या - Sप्याददे भूषणानि सः ।। ६९ ।। ततोऽग्रे प्रस्थितः षष्ठं, त्रसकायाख्यमर्भकम् ॥ वीक्ष्य तस्याप्यलङ्कारान् सोऽभूदाच्छेत्तुमुत्सुकः ॥ ७० ॥ निजामाख्यां समाख्याय, सोऽप्याऽऽख्यान चतुष्टयम् । अवादी - न्द्रियादीनां चतुर्णां तत्र सम्भवात् ॥ ७१ ॥ " तथाहि नगरे क्वापि, परीते परितोऽरिभिः ॥ भीता बहिस्था मातङ्गाः, पुरान्तः प्राविशन् द्रुतम् ॥ ७२ ॥ तांश्च मध्यस्थितैर्लोके - रत्नादिक्षय भीरुभिः ॥ निष्काश्यमानानगरा - द्विद्विषोऽपीडयन् भृशम् ॥ ७३ ॥ पुरं नः शरणं भावी - त्याश्या विशतोऽपि तान् ॥ निरीक्ष्य दुर्दशां प्राप्तांस्तदा कोऽपीत्यभाषत ॥ ७४ ॥ भीताः पौराः कर्षयन्ति, युष्मान्निघ्नन्ति च द्विषः ॥ तत्क्वापि यात मातङ्गाः !, जातं शरणतो भयम् ॥ ७५ ॥ प्राग्वत् सोपनये तेन, प्रोक्तेऽप्येवं कथानके ॥ अमुञ्चति गुरौ बालो, द्वितीयामत्रवीत्कथाम् || ७६ || नगरे क्वाप्यभूभूपः, स च दुष्टो निजैर्नरैः ॥ स्वीय एव पुरे चौर्य, सर्वदाऽचीकरद्भृशम् ॥ ७७ ॥ राज्ञस्तस्य पुरोधास्तु, सर्व जनमभण्डयत् ॥ खिन्नास्ततोऽखिला लोकाः, परस्परमदोऽवदन् ॥ ७८ ॥ यत्र राजा स्वयं चौरो, भण्डकश्च पुरोहितः ॥ यात पौराः ! पुरात्तस्मा-आतं हि शरणाद्भयम् ।। ७९ ।। " कथां सोपनयां प्राग्व-दिमा १ नीड : 'मालो' इति भाषा । २ सर्पः । ३ व्यासे ४ चाण्डालाः । ५ शत्रवः । अध्य०१ | ॥ १६०॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy