SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ 444+ ॥२ + तबतौ ॥ २८ ॥ नूनं हालाहलालीढे, मद्यमांसे बभूवतुः॥ एतेषामन्यथा कमा-दकमान्मरणं भवेत् ॥ २९ ॥ आवयो भविष्यच्चेनिगाभुक्तिवतं हितम् ॥ आवामप्यतदाहारा-तत्प्राप्स्यावो दशामिमाम् ॥ ३० ॥ महोपकारिणो नूनं, ज्ञानिनम्ते महर्षयः ।। प्रत्याख्यानमिदं दत्त-मावयोयः शुभावहम् ।। ३ ।। ध्यायंताविति धेन्वादि, तावादाय गृहं गतौ ।। अभूतां सुखिनौ धर्म-कर्मणाऽत्र परत्र च ॥३२॥ इत्थं रसज्ञादमनादपीमा-वविन्दतां दस्युपती सुखानि ॥ सर्वात्मना स्वं दमयंस्तु सौख्यं. यदनुते किं किल तत्र वाच्यम् H॥ ३३ ॥ इत्यात्मदमने भ्रातद्वयकथा, तदेवमात्मा दांतः सुखी भवतीति सूत्रार्थः ॥ १५॥ किं पुनर्विचित्यात्मानं दमयेदित्याह मूलम्-वरि मे अप्पा दंतो, संजमेण तवेण य । माहं परेहि दम्मंतो, बंधणेहि वहेहि अ ॥ १६ ॥ ___व्याख्या-वरं प्रधानं मे मया आत्मा जीवस्तदाधारभूतः कायो वा, दांतो दमं ग्राहितोऽसंयमचेष्टातो व्यावर्तितः, केनेत्याहसंयमेन पंचाश्रवविरमणादिना, तपसा चानशनादिना, मा अहं परैरन्यैः 'दम्मंतोत्ति आर्षत्वाह मितः खेदितः कैरित्याह-बंधनैर्वध्रा| दिरचितैर्मयूरबंधाद्यैः वधैश्च लकुटादिताडनैः । उदाहरणं चात्र सेचनकहस्ती तथाघटव्यामेकस्या, हस्तियूथमभून्महत् ।। तत्स्वामी च बभूवैकः, सिंधुरो भूधरोपमः ॥१॥ प्रवृद्धः कलभः कोऽपि, माहन्मामिति चिंतयन् ।। बालद्विपान् जातमात्रा-नवधीत्स तु दुष्टधीः ॥२॥ ततः सगर्भा करिणी, तस्य काचिदचिंतयत् ॥ भविता कलभश्चेन्मे, तं हनिष्यति यूथपः ॥ ३ ॥ तस्मात्तद्रक्षणोपायं, करोमीति विमृश्य सा ॥ खञ्जायमाना दंमेन. शनैथादपासरत् ॥४॥ प्रतीक्षमाणं यूथेशं, घटीप्रहरवासरैः ॥ द्विवैमिलति सा तस्य, विसंभं चोदपादयत् ॥ ५॥ प्रसूतिकाले त्वासने-ऽपश्यत्मा कश्चिदाश्रमम् ॥ सुषुवे च तमाश्रित्य, विश्वस्ता कलभं शुभम् ॥ ६॥ यूथे गत्वाऽथ यूथेशं, वंचयित्वा च सा मुहुः । तमाश्रमं समागत्य, + +
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy