________________
चिराग्यसनसनम ॥२४८॥
-26
व्याख्या-भुक्त्वा 'मानुष्यकान्' मनुष्यसम्बन्धिनो 'मोगान्' मनोज्ञशन्दादीन् , 'अप्रतिरूपान्' अनन्यतुल्यान् , 'यथायु:' आयुषोऽनतिक्रमेण 'पूर्व' पूर्वजन्मनि विशुद्धो-निदानादिरहितः सद्धर्म:-शोमनधर्मोऽस्येति विशुद्धसद्धर्मः, 'केवलम्' अकलर्छ'बोधिया | जिनोक्तधर्मावाप्तिलक्षणं 'बुद्ध्वा' अनुभूय प्राप्येति यावत् ॥१९॥ किमित्याह-'चतुरङ्गम्' उक्तस्वरूपं दुर्लभं दुष्प्रापं 'मत्वा' ज्ञात्वा
॥२४॥ 'संयम' सर्वसावद्यविरतिरूपं 'प्रतीपद्य आसेव्य 'तपसा बानान्तरेण च 'धुतकाश' विश्वस्ताशेषकर्ममागः सिद्धो भवति, स चान्यतीर्थिककल्पितसिद्धवन पुनरिहायातीत्याह-'शाश्वतः शश्वद्भवनात , शश्वद्भवनश्च पुनर्भवनिबन्धनकर्मबीजात्यन्तिकोच्छेदात्तथा चाह-" दग्धे बीजे यथात्यन्तं, प्रादुर्भवति नाङ्कुरः॥ कर्मवीजे तथा दग्धे, न रोहति भवाङ्कुरः॥१॥” इति सूत्रद्वयार्थः इति ब्रवीमीति प्राग्वत् ॥ २० ॥
%E
R
Feel
य इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय 9 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ तृतीयाध्ययनं सम्पूर्णम् ॥ ३॥