SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ उत्तराध्यबनधम ॥५६॥ ॥५६॥ पुनरभिधानं तत्तदा भगवतस्तानेवोद्दिश्य प्रवृत्तिरिति प्राधान्यख्यापनार्थमिति सूत्रार्थः ॥ ३ ॥ यच्चासौ भाषते तदाहमूलम् - सव्वं गंथं कलहं च, विप्पजहे तहाविहं भिक्खू । सव्वेसु कामजाएसु, पासमाणो न लिप्पई ताई ॥४॥ व्याख्या– सर्वमशेषं ग्रन्थं बाह्यं धनादिकं आन्तरं मिथ्यात्वादिकं परिग्रहं, कलह हेतुत्वात्कलहः क्रोधस्तं च शब्दान्मानादींश्च, आन्तरग्रन्थरूपत्वेऽप्येषां पृथक् ग्रहणं बहुदोषताख्यापनार्थ, 'विप्पजहेत्ति' विप्रजह्याश्यजेत्, तथाविधं कर्मबन्धहेतुं धर्मोपकरणमपीत्यभिप्रायः । भिक्षुर्मुनिः ततश्च किं स्यादित्याह सर्वेषु कामजातेषु शब्दादिविषयसमूहेषु 'पासमाणोति' पश्यन् अत्यन्त कटुकं तद्दोषमिति शेषः, न लिप्यते न सभ्यते 'ताइति' त्रायते रक्षत्यात्मानं दुर्गतेरिति त्रायीति सूत्रार्थः ॥ ४ ॥ इत्थं ग्रन्थत्यागे गुणमुक्त्वा व्यतिरेके दोषमाह - मूलम् - भोगामिसदोसविसन्ने, हिअनिस्सेअसबुद्धिविवज्जत्थे । बाले अ मंदिर मूढे, बज्झई मच्छिआ व खेलंमि ॥ ५ ॥ व्याख्या - भोगा एव गृद्धिहेतुत्वादामिषं भोगामिषं तदेवात्मदूषणाद्दोषो भोगामिषदोषस्तस्मिन् विविधं सन्नो निमनो भोगामिषदोषविषण्णः, हिते निश्रेयसे मोक्षे बुद्धिस्तल्ला भोपायविषया मतिर्विपर्यस्ता विपर्ययवती यस्य स हितनिश्रेय सबुद्धिविपर्यस्तः, बालवाज्ञः, मंदिपत्ति' सूत्रत्वान्मन्दो धर्मकरणम्प्रत्यलसः, मूढो मोहाकुलितचेताः बध्यते श्लिष्यतेऽर्थात् ज्ञानावरणादिकर्मणा मक्षिकेव श्लेष्मणि रजसेति गम्यते । अयं भावः यथाऽसौ तद्गन्धेनाकृष्यमाणा खेले मज्जति, मग्ना च रेण्वादिना बध्यते, एवं जीवोपि भोगा अध्य० ७ በጥበ
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy