SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ चराध्यपनपत्रम् ॥२७॥ AASARAMA गमत् ।। अभिषेकस्तदा चाऽभू-चक्रिणो द्वादशाब्दिकः ।। ७.॥ ततो रविमिवोलूको, ददर्शाऽपि नृपं न सः॥ नाप पाप इव स्वर्ग, प्रवेशमपि तदगृहे ॥ ८॥ विना हि गुणवैगुण्ये, दुष्पापो भूपसङ्गमः ॥ सोऽथ ध्यात्वेति जीर्णानां, चक्रे ध्वजमुपानहाम् | PIRam | ॥ ९॥ अथ द्वादशभिवः, क्रीडायै निर्गते नृपे ।। द्विजस्तं ध्वजमुत्पाट्या-व्रजध्वजधरैः समम् ॥१०॥ भूपोऽथ तं ध्वजं वीक्ष्य, ४ | सर्वध्वजविलक्षणम् ॥ ईदृशोऽयं ध्वजः कस्ये- त्यपृच्छत्पारिपावकान् ॥ ११॥न विद्य इति तैरुक्ते, पार्थिवस्तमजूहवत् ।। अभ्य|र्णमागतं तं च, प्रेक्ष्योपालक्षयत्स्वयम् ॥ १२॥ दुर्दशासु सहायोऽसौ, ममासीदिति चिन्तयन् ॥ गजादुत्तीर्य तं चक्री, सस्नेहं | 3 परिषस्वजे ॥ १३ ॥ तस्मै कौशलिकी वार्ता-मापृच्छयेति नृपोऽवदत् ॥ याचस्व सन्मते ! सद्यो, यत्तुम्यं रोचतेऽधुना ॥ १४ ॥ विप्रोऽजल्पत् प्रियां पृष्टा, याचिष्ये त्वामहं विभो ! ॥ विहस्याऽथ नृपः प्रोचे, तां पृष्ट्वा द्रतमापतेः ॥ १५ ॥ द्विजस्ततो निजग्राम, * गत्वाऽप्राक्षीदिति प्रियाम् ॥ चक्री तुष्टो ददातीष्टं, तत्किमभ्यर्थये प्रिये ! ॥१६॥ तन्निशम्येति सा दध्यौ, वृद्धि प्राप्तो ह्ययं द्विजः॥ मानयिष्यति मां नैव, सम्पदुत्कर्षगर्वितः॥१७॥ यदुक्तं-"प्रवर्द्धमानः पुरुष-स्त्रयाणामुपघातकः । पूर्वार्जितानां मित्राणां, दाराणां ४ वेश्मनां तथा ॥ १८॥" तदस्मै तादृशं किञ्चित् . प्रार्थ्यमर्थ ब्रवीम्यहम् ॥ जीवामः समुखं येन, न चोत्कर्षः प्रजायते ॥ १९ ॥ ध्यात्वेति साऽभ्यधाद्विप्रं, स्वामिन् ! याचस्व भोजनम् ॥ दीनारदक्षिणायुक्तं, भरते सर्ववेश्मसु ॥२०॥ नगरपामदेशाद्यै-बहुभिः | | किं परिग्रहैः ॥ कश्चाकुलो भवेनित्यं, तेषां सत्यापनादिना ? ॥ २१ ॥ तत्प्रपद्य ततः सद्यः, सोऽपि गत्वा नृपान्तिके ।। अयाचत स्वजायोक्त-मित्यूचे च प्रमोदभाक् ॥ २२ ॥ अहं हि प्राक् भवद्रोहे, प्रमो ! भोक्ष्ये ततः परम् ॥ त्वदन्तःपुरभूमीशा-ऽमात्यलोक , सेवकान् । २ जाया खी।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy