SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ अ .१ उचराध्यबनस्त्रम् जदि कूलवालए, मागधि गणिअं गमिस्सए । गया य असोगचंदए, वेशालिं नगलिं गहिस्सए ॥१६॥” तन्निशम्य नृपस्तुष्टस्तां वेश्यामेवमादिशेत् ।। इहानय पतीकृत्य, भद्रे! त्वं कूलवालकम् ॥ ९७ ॥ तत्प्रपद्याभवन्माया-श्राविका सा पणांगना ॥ मुनेः कुतोऽपि तत्रस्थ-मज्ञासीत्तं च संयतम् ।। ९८ ।। तत्रारण्ये ततो गत्वा, तं च नत्वा यथाविधि ॥ इति सा दंभिनी, प्रोचे, वचनैरमृतोपमैः ।। ९९ ॥ नंतुं तीर्थानि चंपातः, प्रभो! प्रस्थितया मया ॥ सर्वतीर्थाधिकाः पूज्य-पादा दिष्टयान वन्दिताः ॥ १०० ॥ मत्पाथेयाचदादाय, भिक्षामनुगृहाण माम् ।। तयेति सादरं प्रोक्त-स्तत्साथै साधुरप्यगात् ।। १ ॥ तस्यादान्मिश्रितद्रव्यान्, सामोदा सापि मोदकान् ॥ तद्भक्षणादतीसार-स्तस्यासीदतिदुस्सहः ॥ २॥ ततः सा तत्र तद्वैया-वृत्यदंभेन तस्थुषी । मुहुर्मुनिमुपासर्प-त्सपंवत्कुटिलाशया ॥ ३ ॥ उद्वर्तनादिना खांग-स्पर्श चाचीकरन्मुहुः ॥ भेषजान्तरदानाच, तमुल्लापं व्यधाच्छनैः ॥ ४ ॥ तत्कटाक्ष| सरागोक्ति-शरीरस्पर्शविभ्रमैः ।। सुनेर्मनोऽचलत्तस्य, स्त्रीसंगे कनु ? तत्स्थिरम् ।। ५ ॥ त्यक्तव्रतस्ततस्तस्या-मासक्तः सोऽभवत्तथा ।। यथा तया विना स्थातुं, नाभृत्क्षणमपि प्रभुः ॥ ६॥ तद्वशः कूणिकोपान्तं, ततोगात्कूलवालकः ॥ सत्कृत्य कूणिकोऽप्येव-मब्रवीत्तं मुनिब्रुवम् ।। ७॥ महात्मन्! गृह्यते नेय-मुपायैर्बहुभिः पुरी ॥ ततस्तद्ग्रहणोपायं, विधेहि धिषणानिधे!॥ ८ ॥ ततो दैवज्ञवेषेण, | वैशाली प्रविवेश सः ॥ श्रीसुव्रतार्हतः स्तूपं, भ्रमंस्तत्र ददर्श च ॥ ९॥ दध्यौ च नूनमस्सास्ति, प्रतिष्ठालममुत्तमम् अभंगा तन्महि नाऽसौ, नगरी ननु वर्तते ॥१०॥ कथं मया पातनीय-स्तदसाविति चिंतयन् ।। अपृच्यत पुरीरोधा-कुलेनेति जनेन सः॥ ११ ॥ वद दैवज्ञ! वैशाल्या, रोधो यास्थत्यसौ कदा? ॥ खिन्नाः मो यद्वयं कारा-वासेनेवामुना भृशम् ॥ १२ ॥ मुदितः स ततोऽवादीत , पापपंकैकशूकरः ॥ स्तूपोऽसौ यावदत्र स्या-त्तावदुद्वेष्टनं की वः ॥ १२॥ तल्लोकाः! यद्ययं स्तूपो, युष्माभिः पात्यते इतम् ॥ तदा.
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy