SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ जायमाने. समरे सैन्ययोस्तयोः ।। यात्सु स्वस्वपुरं नंष्वाऽष्टादशस्वपि राजसु ।। ७८ ॥ प्रणश्य चेटकोर्वीशो, वैशालीमविश पुरीम् ॥3॥ उपराध्य रुरोध सर्वतस्तां च, कूणिकः प्रबलैबलैः ॥ ७९ ॥ (युग्मम् ) अथ सेचनकारूढी, कूणिकस्याखिलं बलम् ॥ उपदुदुवतुहल्ल-विहल्लो अध्य०१ यनसूत्रम् तौ प्रतिक्षपम् ॥ ८० ॥ अवस्कंदप्रदानायाऽऽगतं तं गंधहस्तिनम् ॥ न हंतुमनुगंतुं वा, तत्सैन्यै कोऽप्यभूत् प्रभुः ।। ८१ ॥ तन्मार्गे ॥ ॥८॥ मंत्रिणां बुध्या, कूणिकोऽचीकरत्ततः॥ खातिका बलदंगार-पूर्णां पर्णाद्यवस्तृताम् ॥ ८२ ॥ रात्रौ तत्रागतः सोऽथ, गजो ज्ञात्वा 5 विभंगतः ।। ज्वलदंगारगर्ता तां, नुन्नोऽपि न पुरोऽचलत् ॥ ८३ ॥ तावूचतुस्ततः खिन्नौ, कुमाराविति तं द्विपम् ॥ परेभ्यः किं त बिभेषि? त्वं, यत्पुरो न चलस्यरे! ।। ८४ ।। वरं श्वा पोषितः शश्व-त्स्वामिनं योऽनुवर्तते ॥ कृतघ्नोऽहिरिव स्वामिकृत्यनाशी भवा वतु ॥ ८५ ॥ इत्युक्तः सिंधुरस्ताभ्यां, खामिभक्तधुरंधरः । गृहीत्वा शुंडया स्कन्धा-चौ बलेनोदतारयत् ।। ८६ ।। स्वयं तु तस्यां ग यां, दत्वा झंपां विपद्य च ॥ आयेऽगानरके धैर्य-महो तस्य पशोरपि ।। ८७ ॥ तद्वीक्ष्य सानुतापौ तौ, कुमाराविति दध्यतुः॥ क्रोधान्धाभ्यां धिगावाभ्यां, किमकार्यमिदं कृतम् ॥ ८८ ॥ कृते यस्य कृतो देश-त्यागो भ्राता रिपूकृतः ॥ अस्मिंश्च व्यसनांभोधौ. क्षिप्तो मातामहोऽप्यहो! ॥ ८९ ॥ निहत्य तं गज युक्तं, नैव जीवितुमावयोः ॥ जीवावश्चेद्वीरदेव-शिष्यीभूयैव नान्यथा ॥ ९ ॥ (युग्मम्) तदा शासनदेव्या तौ, नीतौ वीरजिनान्तिके ॥ प्रव्रज्यैकादशांगानि, सुधियो पेठतुः क्रमात् ॥ ११॥ गुणरत्नं तपस्तप्त्वा, संलिख्य च समाधिना ॥ हल्ल: सुरो जयंतेऽभू-द्विहल्लस्त्वपराजिते ॥ ९२ ।। गृहीतेऽपि व्रते ताभ्यां, पुरीमादातुमक्षमः ॥ व्यधा* संधामित्यशोक-चन्द्रो निस्तन्द्रविक्रमः ।। २३ ॥ खरयुक्तहलैरेनां, नगरी न खनामि चेत् ॥ तदा त्यजाम्यहमन्, भृगुपातादिना । ध्रुवम् ।। ९४ ।। तथापि तां पुरीं भक्तु-मनीशे श्रेणिकात्मजे ॥ क्रमात् खेदं गते देवी, कापीत्यूचे नभःस्थिता ॥ ९५ ॥ " समणे sottostne
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy