________________
पुरीपुरीम् ॥५८॥ मार्गायातामथावन्ती-मासदत् सोमदेवभूः॥ तत्र श्रीभद्रगुप्ताह-मूरिशक्राननाम च ॥५॥ ते सूरयोऽपि तं | उचराध्य
अध्य०२ 15 सर्व-गुणाढ्यं श्रुतपूर्विणः ॥ उपलक्ष्यालिलिगुर्द्राक्, प्रमोदाच्चैवमूचिरे ॥६॥ धन्योऽसि कृतकृत्योऽसि, लब्धजन्मफलोऽसि च | Amam यनसूत्रम् |
यत्यक्त्वा शासनं शैवं जैनमङ्गीकृतं त्वया! ।। ६१ ॥ किश्चाद्यानशनं कर्तु-मिच्छामि स्वल्पजीवितः ॥ ततस्त्वां प्रार्थये वत्स!, भव ॥६३॥
निर्यामको मम ॥३२॥ ततोऽङ्गीकृत्य तद्बाचं, तस्थौ तत्रार्यरक्षितः ॥ ते सूरयोप्यनशनं, विधायेति तमृचिरे ॥६३॥ एकत्रोपाश्रये | | वज्र-स्वामिना सह मा बसेः॥ किन्तु स्थित्वा परत्र त्वं, पठेस्तस्यान्तिके श्रुतम् ।।६४॥ वसेद्वज्रेण साई हि, यः सोपक्रमजीवितः॥ दएकामपि निशां नूनं, तेन साकं म्रियेत सः॥६॥ तद्वचः प्रतिपद्याथ, तान्निर्याम्य च सोमभूः ॥ पुरीमगाद्वज्रयुतां, बहिस्तस्थौ च * तां निशाम्॥६६॥ तस्याः क्षपायाः प्रान्ते च, वज्रोऽमुं स्वप्नमैक्षत ।। मत्पात्रस्थं सावशेष, पयः कोऽप्यतिथिः पपौ ॥६७॥ प्रातस्तं
*स्वप्नमाचख्यौ, साधूनां साधुसिन्धुरः तेषामजानतां सम्यक् , तदर्थश्चैवमब्रवीत् ॥ ६८ ॥ आगन्ताद्य मुनिः कोऽपि, स च पूर्वगतं श्रुतम् ।। असत्पात्सुधीः सर्व, किश्चिद्नं ग्रहीष्यति ॥६९॥ अथार्यरक्षितः प्रात-र्वज्राचार्यमवन्दत ॥ कुत आगास्त्वमिति ? तं, वज्रस्वाम्यपि पृष्टवान्। ॥७० ॥ सोऽवक् तोसलिपुत्राह-मूरिपार्धादिहागमम् ॥ किमार्यरक्षितोऽसि ? त्व-मिति वज्रोऽपि तं जगौ ॥७१॥ एवमेवेति तेनोक्ते, वज्रसूरिरदोऽवदत् ।। स्वागतं तव किन्तु त्वं, स्थितोऽसि व प्रतिश्रये ? ।। ७२ ॥ सोऽवग् बहिः स्थितोस्मीति, ततो वज्रस्तमभ्यधात् ॥ बहिः स्थितः कथङ्कार, त्वं पठिष्यसि? सन्मते ! ॥७३॥ सोऽवादीत भद्रगुप्ताह-सूरीन्द्रस्यानुशासनात् ॥ स्वामिनहमितो भिन्न-मुपाश्रयमुपाश्रयम् ॥७४॥ दत्तोपयोगयज्रोऽपि, तनिमित्तं विभाव्य च ॥ प्रोचे युक्तमिदं प्रोक्तं,
, 'क्षपा' रात्रिः । * साधुश्रेष्ठः । २ उपाश्रये । ३ आज्ञायाः । * अन्या वसतिमाश्रयम् ।