SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ उचराध्ययनरत्रम् ॥६४॥ 4 * | तैः पूज्यै नसागरैः ।। ७५ ॥ अथाऽन्यवसतिस्थस्या-प्यार्यरक्षितसन्मुनेः ॥ श्रीमान् वज्रगुरुः पूर्वा-ऽध्यापनाय प्रचक्रमे ॥७६॥ अध्य०९ ततोऽल्पेनापि कालेन, नव पूर्वाण्यधीत्य तम् ॥ दशमं पूर्वमध्येतुं, प्रवृत्तं गुरुरित्यवक् ॥ ७७ ॥ पूर्वस्य दशमस्याथ, 'यमकानि पठ ॥३४॥ द्रुतम् । ततः पठितुमारेभे, विषमाण्यपि तानि सः॥८॥ इतश्च पितरावार्य-रक्षितस्य समुत्सुकौ ॥ इति प्राहिणुतां भूयः, सन्देशान् बहुभिजनैः ॥ आगच्छ कुलमानो! त्वं, वत्सोद्योतं विधेहि नः ॥ त्वद्वियोगाद्यदस्माकं, दर्शरात्रीयते जगत् ॥८०॥ इति सन्देशवचः नावदागान सोमभूः ।। तावत्ताभ्यां तमाह्वातुं, प्रेषितः फल्गुरक्षितः ॥८१॥ सोऽप्यागत्य प्रणम्यार्य-रक्षितर्षिमदोऽवदत् ॥ किमेवं स्वकुटुम्बेऽपि, निर्मोहत्वं त्वयाऽऽदृतम् ? ।। ८२ ॥ वैराग्याद्वा न ते रागो, यद्यपि स्वेषु विद्यते ॥ तथापि शोकमग्नांस्तान् , कारुण्येन समुद्धर ।। ८३ ॥ किश्चादातुं परिव्रज्या-मुत्सुकाः सन्ति बन्धवः ॥ तत्रागत्य ततस्तेषां, देहि मुक्तिप्रद व्रतम् ॥ ८४ ॥ अथेति व्याजहारार्य-रक्षितः फगुल्रक्षितम् ॥ यदि सूनृतमेतत्स्यात् , तदा त्वं स्वीकुरु व्रतम् ॥८५॥ इति तेनोदितः प्राज्ञः, सोऽव| दद्देहि मे व्रतम् ।। ततस्तस्मै ददौ दीक्षां, भगवानार्यरक्षितः ।।८६॥ गन्तुं साह पुनः फल्गु-रक्षितोऽप्यार्यरक्षितम् ॥ गमनायो त्सुकः सोऽपि, श्रीवजं पृष्टवांस्ततः॥८७॥ वज्रस्वामी ततोऽवादी-द्वत्स ! त्वं पठ मा ब्रज ॥ निर्विण्णः सोऽथ यमकै-रित्यपृच्छ| पुनर्गुरून् ।।८८॥ कियन्मात्रं मयाऽधीतं, कियच्छेषं च वर्तते ॥ स्वामिन् ! दशमपूर्वस्ये-त्याख्याहि मम साम्प्रतम् ॥ ८९॥ ततः | मित्वाऽवदत्सरिः, पूर्वस्य दशमस्य हि। बिन्दुमात्रं त्वयाऽऽदायि, शेपं तु जलधेः समम् ॥९०॥ अथार्यरक्षितः माह, श्रान्तोऽस्मि ! 8 | पठनादहम् ॥ पारं प्राप्तुं तदेहस्य, न शक्ष्याम्बुधेरिव ॥ ९१ ।। गुरुर्जगाद वत्स ! त्वं, सोद्यमोऽसि सुधीरसि ॥ तदस्य पारं त्वरितं, 1 दशमं पूर्वमध्येतुं, यैरधीतैः प्रभुर्भवेत् । यमकानीति तान्याहुः, सूत्राणि परिकर्मणः ॥ २ दर्श (अमावास्या) रात्रिरिव भाचरति । 45
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy