SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 4% A 4 -% % + तत्रागाद् ढड्डरश्राद्ध-स्ताबन्दनहेतवे ॥४१॥ सोऽविशद्वसतिं वाढ-खरं नषेधिकीं वदन ॥ गजन्निवेर्यापथिकी, प्रतिचक्राम च क्रमात उत्तराध्य॥ ४२ ।। अभिवन्द्य ततः सूरीन् , मुनींश्च विधिपूर्वकम् ॥ पुरो गुरोरुपाविक्षत, क्षितिं प्रत्युपेक्ष्य सः॥४३॥ अधार्यरक्षितस्तस्मा अध्य०२ यनसूत्रम् ॥६ दवधार्याखिलं विधिम् ।। प्रविश्योपाश्रये सूरीन् , मुनींश्च विधिनाऽनमत् ।।१४।। किन्त्वसौ ढड्डरश्राद्ध-मनत्वोपाविशयतः॥ नव्य ॥ ॥६२॥ श्राद्धोऽयमिति तं, गुरवो विविदुस्ततः ।। ४५ ॥ पप्रच्छुश्च तमाचार्या, धर्माप्तिस्ते कुतोऽभवत् १ ॥ सोप्यभ्यधान्मया धर्मः, श्राद्धादस्मादुपाददें ॥४६॥ तं वीक्ष्य मुनयोऽप्युच्च-गुरून् व्यज्ञपयन्निति ।। आर्यरक्षितभट्टोऽयं-रुद्रसोमात्मजः प्रभो॥४७॥ चतुर्दशानां सद्विद्या-स्थानानामेष पारगः ॥ प्रावेशि पत्तने राज्ञा, गजारूढो गतेऽहनि ॥ ४८ ॥ अत्रागमनमप्यस्य, दुर्घटं वेदवेदिनः ॥ तदसिन् * श्रावकाचारं, प्रेक्ष्य चित्रीयते मनः ॥४९॥ अथार्यरक्षितः सर्व, स्ववृत्तान्तमुदीर्य तम् ॥ इति व्यजिज्ञपत्सूरीन् , पद्मकोशीकृताञ्जलिः ॥५०।। अध्येतुं दृष्टिवादं हि, पूज्यानहमशिश्रियम् ॥ तत्तदध्यापनेनोच्चैः, प्रसादः क्रियतां मयि!॥५१॥ तच्छुत्वा सूरयोऽप्यूचु यद्येवं तत्परिव्रज ।। क्रमेण दृष्टिवादं ते, पाठयामो यथा वयम् ॥५२॥ सोमजन्माप्युवाचैवं, प्रनाजयत मां द्रुतम् ।। किन्तु स्थालेनादतोऽन्यत्र, गन्तव्यं मूरिपुङ्गवैः॥५३॥ इह स्थितं हि मां राजा, खजनाः पूर्जनास्तथा ॥ दीक्षातः पातयिष्यन्ति, प्रसह्याप्यनुरागतः ॥५४॥ तच्छुत्वा गच्छयुक्तास्ते, तमादायान्यतो व्रजन् ॥ अभूदाद्यमिदं शिष्य-चौर्य श्रीवीरशासने ॥ ५५ ॥ ततः प्राब्राजयन्नार्य-11 रक्षितं मुनिपुङ्गवाः॥ क्रमाच्चैकादशाङ्गानि, गुरुपार्श्वे पपाठ सः॥५६॥ यावांस्तोसलिलपुत्राणां, दृष्टिवादः स्फुटोऽभवत् ।। तावन्तं तं च जग्राह, बुद्धिमानार्यरक्षितः । ५७॥ श्रीवज्रस्वामिनो भृयान् , दृष्टिवादोऽस्ति सम्प्रति ।। श्रुत्वेति सोऽचलद्वज्रा-श्रितां प्रति १ भूमिम् । २ असम्भाव्यम् । ३ बलात्कारेण । + *- *-44-5 4-%
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy