________________
अन्य.
van
BAC-%A
जल्लोपलिप्तश्च शुचीन्परान् सक्रियमाणान् पुरस्क्रियमाणांश्च दृष्ट्रा सत्कार पुरस्कारौ स्पृहयेदिति तत्परीषहमाहचराज्य ६ मूलम्-अभिवायणमब्भुट्टाणं, सामी कुज्जा निमंतणं ॥ जे ताई पडिसेवंति, न तेसिं पीहए मुणी॥३८॥ बनस्त्रम् ॥१४३॥
व्याख्या-'अभिवादनं शिरोनमनादिपूर्व प्रणमामीत्यादिवचनं, 'अभ्युत्थान' ससम्भ्रममासनमोचन, 'स्वामी' राजादिः 'कुर्यात्' विदध्यात् , 'निमन्त्रणं' अद्य युष्माभिर्मेद्गृहे भिक्षा गृहीतव्येत्यादीरूपं, 'ये' इति स्वयथ्याः परतीर्थिका वा, 'तानि' अभि
वादनादीनि 'प्रतिसेवन्ते' आगमनिषिद्धान्यपि भजन्ते, न तेभ्यः स्पृहयेत-यथा भाग्यवन्तोऽमी ये इत्थमभिवादनायैः सक्रियन्ते में है। इति यतिर्न चिन्तयेदिति सूत्रार्थः ॥ ३८ ॥ किश्चPI मूलम्-अणुकसाई अप्पिच्छे, अण्णाएसी अलोलुए ॥ रसेसु नाणुगिज्झिज्जा, नाणुतप्पेज पण्णवं ॥३९॥8॥
व्याख्या-'अणुकषायी' अल्पकषायी, तादृशो हि नमस्कारादिकमकुर्वते न कुप्यति, तत्सम्पत्तौ वा नाहकारवान् भवति, न वा तदर्थमातापनादि छम कुरुते, न च तत्र गृदि विधत्ते । अत एव 'अल्पेच्छा, धर्मोपकरणप्राप्तिमात्राभिलाषी, न सत्काराबाकाली। | अत एवाऽज्ञातो जातिश्रुतादिभिरेषयति गवेषयति पिण्डादीनीत्यज्ञातैषी । कुतः पुनरेवं ? यतः 'अलोलुपः' न सरसौदनादिलाम्पट्य| वान् । एवं विधोऽपि सरसाहारमोजिनोऽन्यान् वीक्ष्य कदाचिदन्यथा स्यादत आह-'रसेषु'मधुरादिषु 'नाऽनुगृध्येत्' नाभिकास कुर्यात् । तथा नाऽनुतप्येत तीर्थान्तरीयान् नृपाद्यैः सक्रियमाणान् प्रेक्ष्य 'किमहमेषां मध्ये न प्रवजितः १ किं मया स्तोकलोक || पूज्या बहुजनपरिभवनीयाः श्वेतभिक्षवः कक्षीकृताः इति नाऽनुतापं कुर्यात, "पण्णवं"ति 'प्रज्ञावान्' हेयोपादेयविवेचननिपुणबुद्धिमान् । अनेन सत्कारकारिणि तोष, न्यक्कारकारिणि रोपश्चाकुर्वताऽसौ परीषहोऽध्यासीतव्य इत्युक्तं भवतीति सूत्रार्थः ॥ ३९ ।।
4वर