________________
-
-
मलगन्धं तमाघ्राय, सुरभिद्रव्यभावितः ॥ सुनन्दोऽचिन्तयत्सर्वो-ऽप्याऽऽचारो वतिनां शुभः ॥५॥ किन्त्वेवमतिदुर्गन्ध-मशेषजनउचराध्य- गर्हितम् ॥ यदेते विभ्रति मलं, सर्वथा तन सुन्दरम् ॥६॥ इति ध्यायन् स दुष्कर्मो-पार्जयन्मुनिनिन्दया । मृतश्च तदनालोच्य, अध्य०१ यनसूत्रम्
| श्रावकत्वात्सुरोऽभवत् ॥ ७॥ ततऋयुतश्च कौशाम्बी-पुर्यां सोऽभून्महेभ्यभूः॥ प्रावाजीच्च गुरोः पार्थे, श्रुत्वा धर्म विरक्तधीः ॥८॥5॥१४२॥ ॥१४२॥
टू तस्याऽन्यदा तनिग्रन्थ -मलगर्दासमर्जितम् ॥ कर्मोंदियाय तेनाऽभू-त्सोऽतिदुर्गन्धविग्रहः ॥९॥ शटत्सादिकर्णप-गन्धादप्यधिकं
तदा ॥ तदीयदेहदुर्गन्धं, न सोढं कोऽप्यऽभूत्प्रभुः ॥१०॥ तद्वपुःस्पृष्टपूर्वेण, वायुनाऽपि जनोऽखिलः ॥ अत्यर्थ व्याकुलश्चक्रे, सणेव प्रसर्पता ॥ ११॥ तदा च यत्र यत्राऽसौ, भिक्षाद्यर्थ ययौ यतिः॥ तत्र तत्र जनः सर्व-स्तद्गन्धेनाऽभ्यभूयत ॥ १२॥ तदी| यदेहदौर्गन्ध्यो-डोहो जज्ञे जने महान् ॥ ततस्तमन्ये मुनयः, प्रोचुरेवं महाधियः ॥ १३ ॥ मुने! त्वदङ्गदौर्गन्ध्या-दहाहो जायते भृशम् ॥ तत्वया वसतावेव, स्थेयं गम्यं बहिर्न हि ॥ १४ ॥ इत्युक्तो मुनिभिः सोऽथ, दौर्गन्ध्यापनिनीषया ।। उद्दिश्य शासनसरी, कायोत्सर्ग व्यधानिशि ॥१५॥ ततस्तुष्टाऽवदद्देवी, किममीष्टं करोमि ते ! ॥ ऊचे वाचंयमो देवि!, चारुगन्धं विधेहि माम् ॥१६॥ ततः सुरी सुगन्धं तं, तथा चके यथा जनः ।। सर्वस्तदङ्गमाघ्राय, नैषीत्कस्तूरिकामपि ॥ १७॥ अहो! मुमुक्षुरप्येष, सुगन्धिद्रव्यभावितः ॥ सर्वदा तिष्ठतीत्युचै-रुड्डाहः पुनरप्यभूत् ॥ १८॥ ततस्तेन विषण्णेन, भूयोऽप्याराधिता सती ॥ गन्धं स्वाभाविकं तस्य. शरीरे विदधे सरी ॥१९॥ इति जल्लपरीषहं यथा, न सुनन्दः प्रथमं विसोढवान् ॥ अपरैरनगारकारे-न विधेयं विधिवेदिमिस्तथा ॥२०॥ इति मलपरीषहे सुनन्दश्राद्धकथा ॥१८॥
१ श्रेष्टिपुत्रः । २ निन्दा । ३ शरीरः। मृतक । ५ निन्दा । । अपनेतुमिच्छया । • यतिः ।
कर