________________
5
॥१४॥
उदाहरणश्चात्र, तथाहिउत्तराध्य
बभूव मथुरापुर्या-मिन्द्रदत्तपुरोहितः॥ गवाक्षस्थोऽन्यदादाक्षी-स वजन्तमधो मुनिम् ॥१॥ साधोरस्य शिरस्थति, पनसूत्रम् ॥१४॥
मुश्चन्नस्मीति चिन्तयन् ।। यतेस्तस्योपरि द्वेषात् , स स्वपादमलम्बयत् ॥२॥ पुरोहितेन तेनैवं, न्यकारे विहितेऽपि सः॥ मनसाऽपि । | मुनि वा-कुप्यच्छान्तरसोदधिः ॥ ३॥ तच्च प्रेक्ष्य पुरश्रेष्ठी, श्राद्धोन्तर्ध्यातवानिति ॥ ज्ञात्वैवाऽसौ दुरात्मास्य, व्यधान्मूर्ध्नि मुनेः क्रमम् ॥ ४ ॥ तदस्य साधुद्विष्टस्य, पापिष्ठस्य दुरात्मनः॥ अवश्यं छेदनीयोऽङ्गि-मयोपायेन केनचित् ॥५॥ ध्यात्वेति तस्य छिद्राणि, मार्गयनप्यनाप्नुवन् ॥ सोऽथ श्रेष्ठी पुरः सूरेः, स्वां प्रतिज्ञामभाषत ॥ ६॥ गुरुर्जगाद सत्कार-न्यकारौ हि महर्षिभिः॥
हर्षखेदावकुर्वद्भिः, सह्यावेव महामते ! ॥ ७॥ प्रतिज्ञा तदियं श्रेष्ठिन् !, किमर्थ निर्मिता त्वया ? ॥ तदाकर्ण्य जगौ श्रेष्ठी, तथ्यमे | ४ तन्मुनिप्रभो! ॥ ८॥ किन्तु तेन तदावज्ञा, यत्कृता भूयसी मुनेः ॥ उत्पन्नभूरिदुःखेन, तत्सन्धासौ मया कृता ॥९॥ किश्च
चेत्साध्वज्ञायाः, फलमस्य न दर्यते । तदा सर्वेऽप्यऽमी लोका, निःशूकास्तां वितन्वते ॥ १०॥ सन्धा चेन्मे न पूर्येत, तदा जीवाम्यहं कथम् ? ॥ तत्पूर्वेस्तदुपायं मे, किश्चिद्रूत मुनीश्वराः। ॥ ११॥ मूरिस्तेनेत्यमत्यर्थ, प्रार्थ्यमानोऽब्रवीदिति ॥ पुरोधसस्तस्य | सौधे, वद किं विद्यतेऽधुना ? ॥१२॥ श्रेष्ठी माह गृहं नव्यं, कृतमस्ति पुरोधसा ॥ स भूपं तत्प्रवेशाहे, सतन्त्रं भोजयिष्यति ॥१३॥ | तदर्थमधुना भोज्यं, विविधं तत्र जायते ॥ तदाकाऽवदत्परि-स्तद्दाक्षिण्योपरोधतः॥ १४॥ पुरोधसो नव्यसौधे, भुत्यर्थ सपरि च्छदम् ॥ प्रविशन्तं विशामीशं, करे धृत्वा खपाणिना ॥ १५॥ प्रासाद एष पतती-त्युदित्वा चापसारयः। तदा चाहं तदागारं,
, पराभवे । २ चरणम् । ३ सत्यम् । ४ प्रतिज्ञा । ५ नृपम् ।
-AAGAMA%++5