________________
२२८॥
इतकि सोऽप्यथ ॥ उद्घोषयितुमारेमे, डिण्डिमाघातपूर्वकम् ॥ ११ ॥ इतश्च तेषां श्रीगुप्त-पुरीणां भगिनीसुतः ॥ शिष्यश्च रोहउपराज्य
गुप्ताख्य-स्तत्रागच्छन् पुरान्तरात् ॥ १२,। परिवादकारितां श्रुत्वोघोषणां तामदोबस्त ॥ करिष्ये वादममुना, तन्मा वादय तानकर बमरत्रमा ॥
॥ १३॥ उद्घोषणां निषिध्येति, गत्वा न गुरुसन्निधौ.॥ परिवाद पटहापोह-वाती तेषां जगाद सः ॥ १४ ॥ ततस्तं प्रोचुराचार्या, वत्स ! दुष्ट कृतं त्वया॥ स हि त्रिदण्डिको भूरि-विद्यायो विद्यते प्रतः ॥ १५॥ सच वादे पराभूतो, विद्यामिः प्रतिवादिनः॥ करोत्युपद्वं नाना-विद्याभिर्दास्मिकाप्रणीः ॥ १६ ॥ वृश्चिकान्पन्नगानाखू-मुगकरवायसान् ॥ शकुन्तिकांश्च कुरुते, स हि विद्याभिरुद्धवान् ॥ १७ ॥ ततोवादीद्रोहगुप्तः कृतं चिन्तनयाऽनया ॥ न हि बादं प्रतिज्ञाया-ऽन्तर्दातुं शक्यतेऽधुना ॥ १८॥
मया हि शासनं जैन-मपि मा प्रर्षयत्वयम् ॥ इति वादोऽङ्गीकृतस्त-बद्भाव्यं वदवविह ॥ १९ ॥ ततस्तं बादकरणे-काग्रं निर्णीय | | सूरयः॥ परिवाइजित्वरीः पाठ-सिद्धा विद्या इमा ददुः ॥२०॥ केकिनो नाला ओतु-व्याघ्र-सिंहाच कौशिकाः। श्येनाथ यामि|र्जायन्ते, बद्विद्याबारकाः क्रमात् ॥ २१ ॥ अथ चेदपरं किश्चि-दुपद्रवकरं भवेत् ॥ रजोहरणमेतत्वं, भ्रमयेः परितस्तदा ॥ २२ ॥ अनेनेव निहन्याश्च तदुपद्रनकारकम् ॥ अस्यानुभावाच्छऋस्या-ऽप्यजय्यस्त्वं भविष्यसि ।। २३ ॥ इत्युक्त्वा मन्त्रयित्वा च, ते रजो-19
हरणं वरम् ॥ ददुस्तस्मै तदादाय, सोप्यगामर्षदि ॥ २४ ॥ किं वेत्ति दुर्विदग्धोऽसौ, परिव्राजकदर्दुः ॥ पूर्वपक्षस्तदस्यैव, भव-2 ४ खिति जगाद च ॥ २५॥ एते हि जैना दक्षाः स्यु-र्वादादौ युक्तियाटवात् ॥ तदेतामेव सिद्धान्त, गृहामीति विचिन्तयन् ॥ | ततनिदण्डिकोऽवादी, द्वौ राशी मम सम्मतौ । जीवराशिरजीवानां, राशिश्वेति क्रोण नौ ॥ २७ ।। [युग्ममू] तदाकण्यं तदा ।
1 मयूराः । २ श्रोतः जिल्लाहः । । खूकाः । वर्तुरः मेकः ।
कर