SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ mm चरमदेहः श्री-मिना कथितः पुरा इदानीं तु प्रमोस्तस्य, शिष्योऽसि स्वीकृतव्रतः॥ ९५॥ सा चेत्सत्या विभोर्वाणी, तत्किमध - उपराज्यबनाम ज्वलाम्पहम् ? ॥ इत्यूचानं ज्वलदेहा-ज्जृम्मकास्तादविपन् ॥९६॥ निन्युः पहवदेशख-खामिपा च तं मुराः ॥ ततः श्रीनेमि- M ॥१२॥ पादान्ते, प्राब्राजीत्कुन्जवारकः ॥ ९७ ।। रामकृष्णयदना या, खियोऽभवन् गृहे खिताः ॥ ताः कुताऽनशनाः सर्वाः, पुरीदाहे | दिवं ययुः ॥ ९८ ॥ पूर्वोक्ताः कुलकोबस्तु, द्राग्दग्धास्तेन नाकिना । पुरी तु दग्धा षण्मास्या, तदनुप्लाविताऽम्धिना ॥१९॥ इतश्च पादचारेण, ब्रजन्तौ रामकेशवो ॥ मार्गाऽऽयातं हस्तिकल्प-नगरं जग्मतुः क्रमात् ॥१.०॥ तत्र चाभूदच्छदन्तो, भूपतिधृतराष्ट्रभूः । पूर्व केशवसाहाय्या-पाण्डवहतवान्धवः ॥१०१॥ तदेत्यूचेऽच्युतो राम, क्षुधा मां बहु बाधते ! ॥ क्रमं तकमप्यार्य !, गन्तुं शक्रोमि साम्प्रतम् ॥१०२॥ बलोऽब्रवीचव कृते, भक्तार्थ नगरीमिमाम् ॥ प्रातर्गच्छाम्यहं त्वं तु, तिष्ठेरत्राऽप्रमद्वरः ॥१०३ ॥ यदि चात्र पुरे कश्चि-दपायो मे भविष्यति ॥ तदा क्ष्वेडी करिष्येह-मागच्छेस्त्वं निशम्य ताम् ॥ १०४॥ इत्युक्त्वा तहरिं ध्यायन् , प्राविशत्तत्पुरं बलः॥ दिव्यरूपः पुमान्कोऽय-मिति लोकविलोकितः॥ १०५ ॥ अहो! प्रमाणोपेतत्व-महोरूपमहोमहः! इति दम्युबलं प्रेक्ष्य, पौरास्तत्र पुरेऽखिलाः ।। १०६॥ ते श्रुतद्वारकादाहा, इति च व्यमृशन्मियः ॥ ज्वलत्स्वपुर्या 3 | निर्यातो, नन्वायातोऽस्त्यऽसौ हली ॥१०७॥ रामोऽपि मुद्रिकां दत्वा, भोज्यं कान्दविकाच्छुभम् ॥ आददे कटेकं दत्वा, शौण्डिकाद्वारुणीमपि ॥ १०८॥ तदादाय बहिर्गन्तुं, प्रस्थितं प्रेक्ष्य सात्वतम् ।। सविसयाः पुराऽऽरथा, गत्वा राशेऽवदनदः ॥ १०९।। । अस्मिन्नेवभवे मोक्षगामी । २ एतज्जातिया देवाः । । स्वर्गम् । ४ पदम् । ५ विघ्नम् । सिंहनादम् । • बलभद्रः । ८ "कन्दोइ" इति | | भा० । ८ 'कहूं' भा० । 10 मद्यवि । " मदिराम् । ११ बलभद्रम् । कल
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy