________________
उचराध्य
रूपेण सीरिणस्तुल्यो, नरः कोप्यद्य दस्युवत् ॥ मुद्रिकावलये भूरि-मूल्ये दत्वा भवत्पुरे ॥११० ॥ गृहीत्वा भोज्यमन्दिरे, | यनपत्रम् अस्तीदानी बहिर्वजन् ॥ ततो यत् स्वाद्विधेयं त-दुराधीश! विधीयताम् ॥ १११॥ [युग्मम् ] तच्छुत्वा स नृपो हन्तुं, बलं , ॥१२२॥18 बलयुतो ययौ ।। गोपुरं च व्यधादत्त-कपाटं सञ्जिताऽगलम् ॥११२॥ युयुत्सया तमायान्तं, वीक्ष्य क्ष्वेडां व्यधारालः॥ मुक्त्वाऽम-151
१२॥ पाने पार्श्वस्थ-मारोहच्च महागजम् ॥ ११३ ॥ उन्मूल्यालानमहितान् , हन्तुं प्रववृते हली ॥ रामक्ष्वेडां मुकुन्दोऽपि, श्रुत्वाऽऽगागोपुरे द्रुतम् ॥ ११४ ॥ भक्त्वा कपाटौ पुर्यां च, प्रविश्यादाय चार्ग ल(ला)म् ॥ हत्वा सैन्यानच्छदन्तं, वशीकृत्याऽच्युतोऽब्रवीत ॥ ११५॥ आत्मवैरिबरे मूढ!, किमिदं भवता कृतम् ॥ किमस्माकं वपुर्वीर्य-मप्यज्ञासीद्गतं भवान् ! ॥ ११६ ॥ अथ | | मुक्तोऽसि राज्यं स्वं, भुक्ष्वेत्युक्त्वा बलाच्युतौ ॥ गत्वोद्यानमभुञ्जातां, किश्चित्तद्भोजनादिकम् ॥ ११७ ।। ततो विधायाऽऽचमनं, चेलतुः प्रति दक्षिणाम् ॥ अवापतुश्च कौशाम्ब-वनं मुसलिकेशवौ ॥ १९८॥ सुरापानात्सलवणा-ऽशनाद्ग्रीष्मातपात श्रमात ॥ शोकात्पुण्यक्षयाचाऽभू-तत्र विष्णुस्कृषातुरः ॥११९ ॥ सोऽथाऽवादीलं भ्रात-स्तृपा शुष्यति मे मुखम् ।। गन्तुं शीततरुच्छाये-2
ऽप्यत्रशनोमि नो वने ॥ १२० ॥ रामोऽप्यूचे प्रियभ्रात-जेलाथै याम्यहं द्रुतम् । अत्राप्रमत्तो विश्राम्य-स्तिष्ठेस्त्वं तु तरोस्तले ४ &॥१२१ ॥ क्षौमेण वपुराच्छाद्य, न्यस्य जानपरि क्रमम् ॥ सुष्वाप द्रुतले विष्णु-स्ततो भूयोऽभ्यघालः॥ १२२ ॥ यावदायाम्यहं | वारि, समादाय त्वदन्तिकम् ।। तावतिष्ठेरप्रमत्तः, प्राणवल्लभ हे हरे ! ॥१२३॥ उद्दिश्य वनदेवीश्च, स्माह रामो ममानुजः।। वल्लभो ।
* रामस्य । । चौरवत् । २ शैन्ययुक्तः ।। अर्गला 'भुंगळ' भा० । ४ हस्तिबन्धनस्तम्भः । ५ शत्रून् । ६ शरिरशक्तिम् । • भोजनपश्चात् || मुखे जलझेपम् 'चक्षु' भा०। ८ रामकृष्णौ ९ चरणम् । १० वृक्षतले ।
AAAA
RAVASAGAR