________________
पनरत्रम्
॥९५६॥
R+AA
भायचं, त परिसं आयरेण रक्खेह । न हुतुबमि विणद्वे, अश्या साहारमा हुंति ॥१॥"वि मत्रार्थः ॥ २६॥ | मूलम्-जहा सा दुमाण पवरा, जंबू नाम सुदंसणा। अणाढिअस्स देवस्स, एवं भवइ बहुस्सुए ॥२७॥ ___व्याख्या-यथा सा द्रुमाणां प्रवरा जम्बूः 'नाना' अभिधानेन सुदर्शना, न हि यथेयममृतफला देवाधाश्रयश्च तथान्या कोपि द्रुमोस्ति, दुमत्वं फलव्यवहारवास्यास्तत्प्रतिरूपतयैव, वस्तुतस्तु पार्थिवतयोक्तत्वात् , सा च कस्येत्याह-'अनाहतस्य' अनादृतनानो देवस्य जम्बूदीपाधिपतेय॑न्तरमुरस्य आश्रयतया सम्बन्धिनी, एवं भवति बहुश्रुतः । सोपि हि अमृतफलोषमभुतान्वितो देवानामपि पूज्यतयाभिगम्यः शेषगुमोपमसर्वसाधुषु च प्रवर इति सूत्रार्थः ॥ २७ ॥ मूलम्-जहा सा नईण पवरा, सलिला सागरंगमा। सीआ नीलवंतप्पवहा, एवं भवइ बहुस्सुए ॥२८॥
व्याख्या-यथा सा नदीनां प्रवरा 'सलिला' नदी-सागर-समुद्रं गच्छतीति 'सागरनामा' समुद्रपारिनी, न तु क्षुद्रनदीबदन्तरा विशीर्यते इत्यर्थः । शीता नाम्नी नीलवान्-मेरोफत्तरदिशि वर्षधरस्ततः प्रबहतीति नीलवत्प्रवडा, एवं भवति बहुश्रुतम् । सोपि हि सरित्समानामन्यमुनीनां वरेण्यो निर्मलजलकल्पश्रुतज्ञानान्वितः सागरदेण्यां मुक्तिमेव गच्छति तदबिधान एव तस्य प्रवृत्तः । न हि तस्य विवेकिनो देवत्वादिवाञ्छा, तथा कथमस्यान्तरावसाचं स्यात् । तस्य च महाभागस्य नीलवकल्पाच्मिोच्छुितकुला: देव प्रसूतिरिति सूत्रार्थः ॥२८॥ मूलम्--जहा से. नगाण पवरे, सुमई मंदारे गिरा । नाणोसहिपजलिम, एवं भवङ्ग बहुसाए ॥ २९ ॥
%ॐब
MAU
"