________________
उचराध्ययनसूत्रम् ॥१८७॥
मू-कंपिल्लंमि अ गयरे, समागया दोवि चित्त-संभूआ। सुहदुक्खफलविवागं, कहति ते इक्कमिक्कस्स ॥३॥
व्यख्या-काम्पील्ये च नगरे 'समागतो' मिलितौ द्वावपि चित्र-सम्भूतौ पूर्वभवनाम्ना सुखदुःखफलविपाकं सुकृतदुष्कृतकर्मानुभवरूपं कथयतस्तौ "एक्कमेकास्स"त्ति 'एकैकस्य' अन्योन्यं सर्वत्र वर्तमान निर्देशस्तकालापेक्षयेति सूत्रत्रयाक्षरार्थो भावार्थ| स्तु कथानकादवसेयस्तत्र चायं सम्प्रदायः । तथाहि
अस्ति पुरं साकेतं, मङ्केतनिकेतनं शुभश्रीणाम् ॥ तत्र मुनिचन्द्रोऽभू-भूपश्चन्द्रावतंसमुतः॥१॥ स च सागरचन्द्रगुरोः, पार्श्वे प्रव्रज्य भवविरक्तमनाः ॥ देशान्तरे विहाँ, गुरुणा सममन्यदाचालीत् ॥ २॥ भिक्षार्थमथ क्वापि, ग्रामे गतवति महामुनी तस्मिन् ॥ सार्थेन समं चेलु-गुरवः स तु सार्थवियुतोऽभूव ॥ ३॥ तमटन्तमटव्यन्तः, क्षुत्तष्णाबाधितं तृतीयदिने ॥ प्रतिचेरुबन्धव | इव, चत्वारो वल्लंबाश्चतुराः ॥४॥ प्रत्युपकर्तुमिवोचे, तेभ्यो वाचयमोपि जिनधर्मम् ॥ तं श्रुत्वा सम्बुद्धाः, प्रवव्रजुस्तेपि भवमीताः
॥५॥ तेषु च धर्मजुगुप्सा-मुभी व्यधत्तां व्रतप्रभावाच्च । दिवि देवत्वं प्राप्ती. ततश्युतौ चायुषि क्षीणे ॥६॥ दशपुरनगरे शा|ण्डिल्य-विप्रदास्याः सुतौ युगलजातौ ॥ जातौ तौ जयवत्याः, प्राकृतनिन्दाविपाकवशात् ॥७॥ तो सम्प्राप्तौ तारुण्य-मन्यदा | क्षेत्ररक्षणाय गतौ ॥ सुषुपतुग्धो वटतरो-निरगावत्कोटराच्च फणी ॥ ८॥ तेन च दष्टे दुष्टे-नैकस्मिस्तं गवेषयन् भुजगम् ॥ अपरोप्वदंशि तेनैव, मोगिना पूर्वरिपुणेव ॥९॥ तौ चाप्राप्तचिकित्सौ, विपद्य कालिञ्जराचलोपान्ते ॥ हरिणीकृक्षिप्रभवी, सञ्जातो
। स्थानम् । २ सार्थरहितः । ३ भ्रमन्तम् । ४ गोपाः । ५ मुनिः ६ बिलात् । • सर्पः । ८ भुजगेन ।
॥१८॥