________________
४ बब Al॥२४॥
जीवन्मुक्तिरूपं 'प्ररमं प्रकृष्ट 'याति' गच्छति, उक्तं हि-"निर्जितमदमदनानां, वाकायमनोविकाररहितानाम् ॥ विनिवृत्तपराशानाबनपत्रमा
* मिहैव मोधः सुविहितानाम् ॥१॥इति" कथम्भूतः सन् ! घृतसिक्तः 'पावक इव' ज्वलन इच, तपस्तेजोवलितत्वेन घृततर्पितान॥२४५॥ | लसमानः समिति सूत्रार्थः ॥ १२ ।। इत्थं फलापर्य शिष्योपदेशमाह
मूलम्-विगिंच कम्मुणो हेडं, जसं संचिणु खंतिए ॥ पाढवं सरीरं हिचा, उहं पक्कमई दिसि ॥ १३ ॥
व्याख्या-"विगिंच"त्ति 'विवेचय' पृथक्कुरु 'कर्मणः' प्रस्तावान्मानुषत्वादिप्रतिबन्धकस्य 'हेतुम्' उपादानकारणं मिथ्यात्वाविरत्या| दिकं, तथा यशोहेतुत्वात् 'यशः' संयमो विनयो वा, तत् 'सचिनु' पुष्टं कुरु, कया, १ क्षान्त्या, उपलक्षणत्वाद् मार्दवादिमिय, एवं च | कृते किं स्थादित्याह-“पाढवं"ति 'पार्थिव परप्रसिद्ध्या पृथिवीविकारं, 'शरीरं वपुः हित्वा त्यक्त्वा, उदो दिशमिति सम्बन्धः, 'प्रका| मति' प्रकर्षेण पुनर्भवामावरूपेण गच्छतीति सूत्रार्थः॥१३॥ एवं तद्भव एव मुक्तियायिनां फलमुक्त्वा सम्प्रति तदितरेषां तदाहमूलम्-विसालिसेहिं सोलेहि, जक्खा उत्तरउत्तरा ॥ महासुक्का व दिप्पंता, मण्णंता अपुणञ्चयं ॥१४॥
अप्पिआ देवकामाणं, कामरूवविउविणो ॥ उर्ल्ड कप्पेसु चिट्ठति, पुव्वा वाससया बहू ॥१५॥ व्याख्या-"विसालिसेहि"ति मागधदेशीभाषया विसदृशैः स्वस्वचारित्रमोहनीयकर्मक्षयोपशमापेक्षया विभिन्नः 'शील.' बतपालनात्मकैरनुष्ठानविशेषः 'यक्षाः' देवा ऊद्ध कल्पेषु तिष्ठन्तीति उत्तरेण सम्बन्धः । कीदृशा यक्षा इत्याह-'उत्तरोत्तराः' यथोत्तरं प्रधाना:, 'महाशुक्लाः' अतिशयोज्ज्वलतया चन्द्रादित्यादयः ते इव 'दीप्यमाना' प्रकाशमानाः, बनेन शरीरसम्पदुक्ता, सुखसम्प