________________
सचराध्य पनरत्रम् ॥२१४॥
1664
SHIKACH
, मूलम्-आसिमो भायरा दोवि, अन्नमन्नवसाणुगा । अन्नमनमणुरत्ता, अन्नमन्नहिएसिणो ॥ ५॥ मूलम्-दासा दसण्णे आसि, मिआ कालिंजरे नगे । हंसा मयंगतीराए, सोवागा कासिभूमिए ॥६॥
अध्य०१३ मूऊम्-देवा य देवलोगम्मि, आसि अम्हे महिड्डिया। इमा णो छडिआ जाई, अन्नमन्नेण जा विणा ॥७॥ ____ व्याख्या-चक्रवर्ती महर्द्धिको ब्रह्मदत्तो महायशाः 'भ्रातरं' पूर्वभवसोदरं 'बहुमानेन' मानसप्रतिबन्धेन इदं वक्ष्यमाणवचनमब्रवीत् ॥ ४ ॥ तद्यथा-"आसिमो"त्ति अभूवाऽऽवां भ्रातरौ द्वावपि अन्योन्यं-परस्परं “वसाणुग"त्ति वशं-आयत्ततां अनुगच्छतौ यौ तौ 'अन्योन्यवशानुगौ' अन्योन्यवशवर्जिनावित्यर्थः । तथा अन्योन्यम् 'अनुरक्तौ अतीव स्नेहवन्ती, 'अन्योन्यं हितेषिणो' मिथः शुभाभिलाषिणो, पुनःपुनरन्योन्यग्रहणं तु तुल्यचित्ततातिशयख्यापनार्थ, मकारश्च सर्वत्रालाक्षणिकः ॥ ५ ॥ केषु पुनर्भवेष्वि| स्थमावामभूवेत्याह-दासो 'दशाणे' दशार्णदेशे "आसि"त्ति अभूव, मृगौ 'कालिञ्जरे' कालिञ्जरनाम्नि नगे, हंसौ मृतगङ्गातीरे, 'श्वपाको' चाण्डालो 'काशीभूमौ' काश्यभिधाने जनपदे ।। ६॥ देवौ च 'देवलोके सौधर्माहे "आसि"त्ति अभूव "अम्हे"ति आवां महर्द्धिको, न तु किल्विषकत्वादिना निन्द्यौ. "इमाणो"त्ति इयं आवयोःषष्टिका जातिः, कीदृशी या? इत्याह-"अबमनेण"त्ति 'अन्योन्येन' परस्परेण या विना या परस्परसाहित्यरहितेति भाव इति सूत्रचतुष्कार्थः ॥७॥ इत्थं चक्रिणोक्ते मुनिराहमूलम्-कम्मा निआणप्पगडा, तुमे राय ! विचितिआ। तेसिं फलविवागणं, विप्पओगमुवागया॥८॥
व्याख्या- 'कर्माणि' ज्ञानावरणादीनि, निदानं-साभिष्वङ्गप्रार्थनारूपं तेन प्रकृतानि-प्रकर्षेण रचितानि 'निदानप्रकृतानि निदा-18
+
ARACK
॥२१४॥
+
+