________________
*
अध्य०२
१॥
स्चराध्य यनरत्रम् ॥७२॥
4-%
W
F॥ २७ ॥ इत्युचतुश्र नत्वा श्री-आर्यराधपदाम्बुजान् ॥ पूज्याः! प्रसीदतेदानी, पुत्रौ जीवयताऽऽवयोः॥८॥ आर्यराधा जगु| भूप!, वेम्यहं नात्र किश्चन ॥ प्राघूर्णकम किन्तु, प्रसादय महामुनिम् ॥२९॥ भूपोऽप्युत्थाय तत्पाव, गत्वा नत्वा च तं मुनिम् ॥ उपाविशत्पुरस्तस्य, प्रत्यभिज्ञातवांश्च तम् ॥३०॥ एवञ्चोवाच हे भ्रातः1, स्वभावव्यं पटूकुरु ॥ ततो मुनिर्जगादेत्थं, तस्य कल्याणकाम्यया ॥३१॥ यत्वं वपुत्रभाण्डाना-मपि साधु विडम्बिनाम् ॥ शिक्षां दातुं न शक्नोषि, तत्सौराज्यं धिगस्तु ! ते ॥३२॥ राज्ञा न्यायवता लोकं, सामान्यमपि पीडयन् ॥ निग्राह्यः खलु पुत्रोऽपि, किम्पुनः साधुबाधकः॥३३ ॥ अथाऽभ्यधान्नृपो भ्रात-मन्तुमेनं क्षमख मे ॥ अनुकम्पख चेदानी, तौ बालौ दुर्दशां गतौ ॥३४॥ मुनिः प्रोवाच यद्येता-वाऽऽदाते व्रतं हितम् ।। तदा तौ सञ्जयामि द्राक्, कुमारौ नान्यथा पुनः ॥३५॥ पुरोहितेन राज्ञा च, प्रतिपन्नेन तद्वचः ॥ पृष्टौ कुमारौ तौ दीक्षा-ऽऽदानं खीचक्रतुस्तदा ॥३६॥ ततः स युवराजर्षिः, प्राक्कृत्वा लुचनं तयोः ॥ पश्चात्तौ सज्जयामास, दीक्षयामास च द्रुतम् ।। ३७ ॥ तत्र पृथ्वीपतेः पुत्रोः निश्शकोऽपालयद्वतम् ॥ मुहुर्जातिमदं चक्रे, पुरोहितसुतः पुनः ॥ ३८ ॥ प्रद्वेषादिति दध्यौ च, स दीक्षां पालयअपि ॥ अहो । अनेन मुनिना, दीक्षितोऽसि बलादहम् ॥ ३९॥ ततो दुर्लभबोधित्वं, पुरोधासूनुराजयत् ।। क्रमावावपि तौ कालं, कृत्वा देवौ बभूवतुः॥४०॥ इतश्च पुर्यां कौशाम्ब्यां , श्रेष्ठयभृत्तापमामिधः॥ स मृत्वा स्वगृहे जज्ञे, लोभावेशेन शूकरः ॥४१॥ स स्वसौधादिकं दृष्ट्वा, जातजातिस्मृतिः किरिः॥ निजघ्ने तत्सुतैरेव, तस्य श्राद्धदिनेऽन्यदा ॥ ४२ ॥ ततो सावशावेणी-कल्पः स्वगृह एव सः॥ भुजगोजनि जाति च, सस्मार प्राग्वदात्मनः॥४३॥ भ्रमअयं गृहान्तों, मावधीदिति चिन्तिभिः ॥ सुतैरेव
१ अपराधम् । २ मुण्डनम् । । भुण्डः । । रसा (पृथ्वी) एवं वशा (बी) तस्या वेणीकल्पः । ५ सर्पः ।
+
04
+
+
+
+