________________
ne
१९॥
कन्य
४|| चातुर्जीतकसंस्कृताः॥ शूलपोताः अरावान्ता, क्षिप्त्वा प्रेषीत्तदाताः ॥११२॥ ताः प्रेक्ष्य मुदिता देव-दत्ताऽऽख्यञ्जननीमिति ॥ पराभ्य
अनयोरन्तरं पश्य, काचवैडूर्ययोरिख ॥ १९३॥ तदहं तद्गुणैरेक, वस्मिन् रक्तास्मि नान्यथा.॥ अक्का दभ्यो नैनमेषा, त्यजत्यत्य
न्तमोहिता ॥ ११४॥ करोम्युपायं तत्कञ्चि-घेनायं कामुकः स्वयम् ॥ पुर्या निर्याति जाकुल्याः, पाठेनेव गृहादहिः ॥ ११५॥ ॥१९॥
ध्यात्वेति शम्भली स्माहा-ऽचलं कैतवकोविदा ॥ ग्रामान्तरं गमिष्यामी-स्थलीकं ब्रूहि मे सुताम् ॥ ११६ ॥ तमाहास्थति पूर्व सा, ज्ञात्वा त्वामन्यतो गतम् । तदा भटैर्वृतः सज्जै-मत्सङ्केतावमापतेः ॥११७॥ धूर्णतामृगंधू च, तं तथैवापमानयेः॥ यथा भूयोऽत्र नागच्छे-सर्पधानीव मूषकः ॥ १९८॥ तत्स्वीकृत्याऽचलो देव-दत्तायै स्वं वितीर्य च ॥ ग्राम यामीत्युदित्वा च, निरगाचनि| केतनात् ॥ ११९ ॥ निःशङ्का देवदत्ताऽथ, मूलदेवमवीविशत् ॥ अकावाचाऽचलोप्यागा-तत्र सत्रोटैटः॥१२०॥ तं चाहै यान्तं वीक्ष्य देव-दत्ता तस्मै न्यवेदयत् ॥ ततो भीतो मूलदेव-स्तल्पस्थाधो न्यलीयत ॥ ११ ॥ शय्याधःस्थं च तं ज्ञात्वा,
शम्भलीसञ्चयाचलः॥ तत्रोपविश्य पल्यङ्के, देवदत्तामिदं जगौ ॥ १२२ ॥ स्नास्वाम्यहं देवदत्ते!, स्वानीयं प्रगुणीकुरु ॥ साऽवादीदासने तर्हि, स्नानाhञोपविश्यताम् ॥ १३ ॥ स प्रोचेञ्चैव पर्यङ्के-ऽभ्यक्तः स्नातच साम्बरः ॥ खमेवाऽहं स च स्वनो, भवेत्सत्यापितः श्रिये ॥१२४ । स्नास्याम्यहं तदत्रैव, तेनेत्युक्ते जगाद सा॥ स्वामिन्नेवमिदं हृद्य, तूलिकादि विनश्यति ॥१२५॥ अचलोऽप्यऽब्रवीचर्हि, दास्ये सर्वमितः शुभम् ॥ अक्काप्युवाच किं पुत्रि, भर्तुरिष्टं करोषि न ॥ १२६ ॥ ततः परवशा देव-दत्ता दूनमना अपि ॥ अभ्यज्योर्तयामास, पर्यवस्थितमेव तम् ॥ १२७ ॥ उष्णैः खलिजलायेस्तं, नपयामास सा ततः ॥ तल्पाचःस्थो
तज तमालपत्र अळची अने नागकेसरथीबनेक चूर्ण । २ भाका । ३ सगधूर्तः शृगालः । ४ गृहात् । ५ सत्रा सह ।
वानर