________________
अभ्य०३ ॥१९॥
GAAAE4%
B
मूलदेव-स्तैरभ्रिषत सर्वतः ॥ १२८ ॥ सोऽथ दयौ ममाप्यद्या-ऽऽपतितं व्यसनं महत् ॥ प्राणिनः प्राज्यरागस्य, किंवा उचराध्य
| दुःखं न सम्भवेत् ॥१२९॥ यतः-"देशत्यागं वह्नितापं, कुट्टनं च मुहुर्मुहुः॥ रागातिरेकान्मञ्जिष्ठा-ऽप्यश्नुते किं पुनः पुमान् ! बनसूत्रम् ॥१९४॥
॥ १३०॥" तदिदानीमुपायं कं, कुर्वे तिष्ठामि यामि वा ॥ दिग्मूढवदिति ध्यायं-स्तत्रास्थाद्धर्तराद् तदा ॥१३१॥ ततोऽचलभटान् दृष्टि-सञ्ज्ञयाऽऽहूय कुट्टिनी ॥ तयैवाञ्चलमादिक्ष-त्र्तो निष्काश्यतामिति ॥ १३२ ।। ततस्तमचलो धृत्वा, केशपाशे समाकृषत् ॥ इति चोवाच रे ! ब्रूहि, शरणं तव कोऽधुना ? ॥ १३३ ॥ मया भूरितरैर्विः, स्वीकृतां गणिकामिमाम् ॥ रिसोस्तेऽधुना बेहि, कुर्वेऽहं कञ्च निब्रहम् ? ॥ १३४ ॥ मूलदेवोऽथ परितः, प्रेक्ष्य शस्त्रोद्रटान् भटान् ॥ इति दध्यौ बलं कुर्वे, चेचदा जीवितं कमे
॥ १३५ ।। निरायुधोऽहं कर्तव्यं, वैरनिर्यातनं च मे ॥ तबलावसरो नाय-मिति ध्यात्वेत्युवाच सः ॥ १३६ ॥ यत्तुभ्यं रोचते तत्त्वं, D साम्प्रतं कुरु सत्वरम् ॥ तच्छुत्वाऽचिन्तयत्सार्थ-पतिरित्थं महामतिः॥ १३७ ॥ महापुरुष इत्येष, रूपेणैव निरूप्यते ॥ सुलभानि
च संसारे, व्यसनानि सतामपि? ॥१३८॥ यदुक्तं-"कस्य स्थान स्खलितं, पूर्णाः सर्वे मनोरथाः कस्य ॥ कस्येह सुखं नित्यं, हैदेवेन न खण्डितः को वा ? ॥ १३९ ॥" देवादापदमापन-स्तन्नायं निग्रहोचितः ॥ विमृश्येत्यचलः प्रोचे, मूलदेवं महामनाः P॥ १४० ॥ इतोऽपराधान्मुक्तोऽसि, प्राप्तोप्येनां दशां मया ॥ तत्त्वयाप्युपकर्तव्य-मीदृशे समये मम ॥ १४१ ॥ तेनेत्युक्त्वा विमु.
तोसौ, सद्यो निर्गत्य तदहात् ॥ पुरीबहिःस्थे सरसि, स्वात्वा नत्राणि धौतवान् ॥१४२॥ दध्यौ चेत्युन्मना मायां, कृत्वाऽनेनामि वश्चितः॥ तदुपायं वैरशुद्धः, कापि गत्वा करोम्यहम् ॥ १४३ ॥ ध्यायनित्यचलन्मूल-देवो वेण्णातटं प्रति ॥ तत्र मार्गेष्टवीं चैका, प्राप द्वादशयोजनीम् ॥ १४४ ॥ विना सहायं दुष्पाप-पारा तामधारयन् ॥ सहायं मार्गयन्मार्ग-मुखेष्टव्याः स तस्थिवान्
AR