SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ -6 % अल यन सूत्रम् 4 ॥११७॥ + 364 शुनीमिव ॥ ११२ ॥ तच्च तच्चेष्टितं दृष्ट्वा, दुष्टास्तुष्टाश्छलान्विषः ॥ इत्यूचिरेऽपरा राड्यो, जनेश विजने स्थितम् ॥ ११३ ॥ यद्यपि | त्वं प्रभोऽस्मासु, निःस्नेहोसि तथापि हि ॥ रक्षामस्त्वां वयं विनात्, स्त्रियो हि पतिदेवताः॥११४॥ त्वत्प्रिया सा हि कुरुते, कार्मणं किश्चिदन्वहम् ।। तया वशीकृतस्त्वं तु, न जानासि तदप्यहो! ॥११५॥ अथ राज्ञा कथमिद-मित्युक्तास्ताः पुनर्जगुः ।। यदि प्रत्येषि न तदा, त्वं निरूपय केनचित् ॥ ११६ ॥ सा हि स्थित्वापवरके, पिधाय द्वारमन्वहम् ।। कृत्वा कुवेषं मध्याहू, किश्चिन्मुणमुणायते ! | ॥ ११७ ॥ तनिशम्य नृपस्तत्र, गतस्तद्वीक्षितुं खयम् ॥ प्राग्वत्स्वनिन्दा कुर्वत्या-स्तस्याः शुश्राव तां गिरम् ॥ ११८ ।। ततस्तुष्टो नृपोध्यासी-दहो ! अस्याः शुभा मतिः ॥ अहो विवेकच्छेकत्व-महो मानापमाननम् ! ॥११९॥ मदोन्मत्ता भवन्त्यन्ये, स्वल्पा| यामपि सम्पदि।। असौ तु सम्पदुत्कर्ष, सम्प्राप्तापि न माद्यति ! ॥१२०॥ तदस्याः सन्ति सर्वेपि, गुणा एवेति निश्चितम् ।। राज्यस्त्वेता गुणमपि, दोषं पश्यन्ति मत्सरात ! ॥ १२१ ॥ उक्तञ्च-"जाडयं हीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवम् ॥ शूरे निर्वणता ऋजौ विमतिता दैन्यं प्रियालापिनि ॥ तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे । तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जन र्नाङ्कितः” १ ॥१२२॥ ध्यात्वेति भूपतिस्तुष्टः, पट्टराज्ञी चकार ताम् ॥ गुणैर्महत्वमानोति, जनो न तु कुलादिभिः ॥१२३॥ | नृपो विमलचन्द्राख्य-सूरिपार्श्वे स चान्यदा ॥ समं कनकमञ्जर्या, श्राधर्ममुपाददे ! ॥ १२४ ।। साथ चित्रकृतः पुत्री, क्रमान्मृत्वा दिवं ययौ ॥ अविराधितधर्माणः, सुरेष्वेव ब्रजन्ति हि ॥१२५॥ वैताढथै तोरणपुरे, दृढशक्तिमहीपतेः ।।सुता कनकमालाख्या, || जज्ञे स्वर्गाच्च्युता तु सा ।।१२६॥ तां प्राप्तयौवनां प्रेक्ष्य, रूपाढ्यां मोहितोन्यदा ॥ हृत्वानैषीदिह गिरौ, खेचरो वासवाभिधः॥१२७।। विद्यया विहिते सद्यः, प्रासादेस्मिन् विमुच्य ताम् ॥ स व्यधाद्वेदिकामेना, यावदुरोदुमुद्यतः॥ १२८ ।। तावदत्रामतस्तस्या, अग्रजस्तां १७॥ ॥११॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy