SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ उपराष्ययनसूत्रम् ॥१९६॥ ॥ ११६ ॥ बहुला राज्ञ्यो, राज्ञः कस्यापि कुत्रचित् । तासु चैकाभवत्तस्य, स्वप्राणेभ्योपि वल्लभा ॥ ९५ ॥ राज्ञीनां शङ्कयान्यासां, कलादैर्भूगृह| स्थितैः ॥ स च तस्याः कृते छन्न- मलङ्कारानकारयत् ॥ ९६ ॥ को हि कालोधुनास्तीति, कलादांस्तांश्च कौतुकात् ॥ कोप्यपृच्छत्तदा चैको, रात्रिरस्तित्यभाषत ॥ ९७॥ तत्र रात्रिः कथं ज्ञाते -त्युक्ता राज्ञी भुजिष्यया । प्रोचे प्रमीलाभ्येतीति, वक्ष्येन्येद्युरिदं तव ॥९८ ॥ षष्ठेप्यहि नृपप्राप्त-वारका साथ तां जगौ । भूगृहेपि निशान्धत्वा-त्स क्षपां ज्ञातवानिति ॥ ९९|| कथान्तरश्च पृष्टैवं, साख्यत्कस्यापि भूपतेः ॥ पेटां भूषणसम्पूर्णां निछिद्रां कोप्यढौकयत् ॥ १०० ॥ तस्यां चानुद्घाटिताया - मेवापश्यन्नृपोऽखिलान् ॥ तन्मध्यस्थान| लङ्कारा-न्दास्याख्यत्स्यादिदं कथम् १ ।। १०१ राज्ञी स्माह तवेदं वो, वदिष्यामि शयेऽधुना ॥ प्राप्ता च वारकं प्राग्व-चेट्या पृष्टैवमभ्यधात् ॥ १०२ ॥ बभ्रुव पेटिका सा हि स्वच्छस्फटिकनिर्मिता । तत्तस्यां पिहितास्याया - मपि भूषा ददर्श राट् ॥ १०३ ॥ आख्यानैरीहरौर्यावत्, षण्मासान् सा नरेश्वरम् ॥ व्यमोहयततः सोभू-तस्यामेव रतो भृशम् ॥ १०४ ॥ नृपाङ्गजा अप्यन्यास्तु राज्ञीर्नाजल्पयन्नृपः । ततस्ताः कुपिता नित्यं तस्याच्छिद्राण्यमार्गयन् ।। १०५ ॥ ऊचूश्चैवमयं भूपो ऽनया नूनं वशीकृतः । कुलीना अप नस्त्यक्त्वा, यदस्यामेव रज्यते ।। १०६ ।। चित्रकृत्तनया सा तु सुधीर्मध्यंदिनेन्वहम् || स्थित्वा गर्भगृहे हित्वा वस्त्रभूषा नृपापिताः ॥ १०७ ॥ आमुच्य पितृसत्कानि, वस्त्राण्याभरणानि च । एकाकिनी स्वमात्मानमेवमुचैरबोधयत् ।। १०८ ।। [ युग्मम् ] रे जीव ! मा मदं कार्षीर्मा विधा ऋद्धिगौरवम् ।। मा विस्मार्षीर्निजां पूर्वावस्थां प्राप्तोपि सम्पदम् ।। १०९॥ अलङ्कारास्त्रपुमयान्, जीर्णानि वसनानि च ॥ निजानीमानी जानीहि सर्वमन्यत्तु भूपतेः ॥ ११० ॥ तद्दर्पमपहाय त्व-मात्मन् ! शान्तमना भव ॥ यथा सुचिरमेतासां पदं भवसि सम्पदाम् ॥ १११ ॥ अन्यथा तु नरेन्द्रस्त्वां गृहीत्वा गलकन्दले || निष्काशयिष्यति गृहात्, कुथिताङ्ग अध्य० ९ ।। ११६॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy