________________
उपराष्पयमत्रम्
॥२०८॥
RRC
-UP
मोभिरिव लोकस्य, सुतैरेमिरभून्मम ॥ यन्मालिन्यं तदा पूर्ण-विधुनेव त्वया हृतम् ॥ ८८॥ तस्वयैव सतेनाह-मस्मि पुत्रीत्यु-18 दीरयन् ॥ तदेन्द्रदत्तराजेन्द्रः, प्रेम्णा तं परिषखजे ॥ ८९ ॥ [ युग्मम् ] ततः कुमारस्तां कन्यामुपायंस्त महामहैः ॥ इन्द्रदत्त-13 नरेन्द्रोऽपि, तस्मै राज्यं ददौ क्रमात् ॥ ९॥ ते तु द्वाविंशतिः पूर्व-मनभ्यासाचदा कथम् ॥ राधावेधं साधयन्ति, श्रयन्ति च
Blneech नृपश्रियम् ॥ ९१ ॥ दिव्यानुभावादथ तेऽपि राधा-वेधं कुमाराः किल साधयेयुः॥ प्रमत्तचित्तस्तु जनो नरत्वा-उच्युतः पुनस्तन लमेत सद्यः॥९२ ॥ इति राधावेघदृष्टान्तः सप्तमः॥७॥ अथ चर्मदृष्टान्तस्तथा हि
हद एकोऽभवत् कापि, योजनानि सहस्रशः॥ विस्तीर्णोऽगाधपानीयो, भूरिनीरचरैर्मृतः॥१॥ तस्य चोपरि शेवालजालैरन्योन्यसङ्गतैः ॥ सर्वत्राच्छादनं चर्म-समानं समभूत्सदा ॥२॥ तत्र चैकोऽवसत्कूर्मः, पुत्रपौत्रादि-संयुतः ।। ग्रीवां प्रसारयामास, स चाम्दानां शते शते ॥ ३॥ अन्यदा तस्य सान्द्रस्य, मध्ये शेवालचर्मणः ॥ छिद्रं बभूव प्रबल-समीरणसमीरणात् ॥ ४ ॥ दैव. योगात्स कूमोऽपि, ग्रीवां प्रासारयचदा ।। रन्ध्रण तेन ग्रीवाऽपि, निरगाचर्मणो बहिः॥५॥ ततः स पूर्णिमाचन्द्र-तारामण्डलमण्डितम् ॥ अदृष्टपूर्वमाकाशं, वीक्ष्यात्यन्तं विसिध्मिये ॥६॥ महाश्चर्यमिदं स्वीय-बन्धूनां दर्शयाम्यहम् ॥ ध्यात्वेत्याहातुमात्मीयान्मध्ये हदमगाच सः ॥ ७॥ तानाहूय समेत तु, न ले मे पर्यटनपि ॥ तच्छिद्रं पवनोद्भूतैः, शेवालैः स्थगितं क्षणात् ॥ ८॥ कूर्मः पुनस्तत्र लमेत रन्ध्र, पश्येच्च पूर्ण शशिंन कदाचित् ।। परिच्युतो मय॑भवानरत्वं, लभेत जन्तुर्न तु धर्महीनः॥९॥ इति चर्मह. टान्तोऽष्टमः॥ ८॥ अथ युगदृष्टान्तः तथाहि
1 पुत्रवान् । २ जलचरैः । । समीरणः पवनः । विशि
-
क