SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ उचराज्य यनस्त्रम् ॥ ११८ ॥ स्वपुर्यामित्यघोषयत् ।। भवताऽतः परं लोकाः !, धर्मासक्ता विशेषतः ॥ ४८ ॥ तदाकर्ण्य जनः सर्वो, जज्ञे धर्मरतो भृशम् ॥ तदा | रैवतकाद्रौ श्री - नेमिश्र समवासरत् ।। ४९ ।। तच्छ्रुत्वा तत्र गत्वा च, जिनं नत्वा च 'माधवः ॥ अश्रौषीदेशनां विश्व जनमोहतमोहराम् ॥ ५० ॥ श्रुत्वा तां देशनां शाम्बप्रद्युम्नाद्याः कुमारकाः । बहवः प्राब्रजन् रुक्मिण्याद्याश्च यदुयोषितः ॥ ५१ ॥ | द्वैपायनः कदा कर्त्ता, द्वारकाया उपद्रवम् । तदेति विष्णुना पृष्टो, नेमिनाथोऽब्रवीदिति ॥५२॥ असौ द्वादश वर्षान्ति-द्वरिकां ज्वालयिष्यति । इत्युक्त्वा व्यहरत्खामी, कृष्णोऽपि द्वारकां ययौ ॥५३॥ द्वितीयवारमप्येव-मथविष्णुर घोषयत् ॥ उपस्थितमिदं लोकाः !, द्वैपायनभयं महत् ॥ ५४ ॥ तत्कृपांसूनृतास्तेय - ब्रह्मचर्यापरिग्रहान् ॥ यथाशक्ति प्रपद्यध्व- माचाम्लादि तपस्तथा ॥ ५५ ॥ कुरुध्वं देवपूजाश्च प्रयत्नेन महीयसा ॥ इत्याssकर्ण्याऽखिलो लोक- स्तत्तथा प्रत्यपद्यत ।। ५६ ।। मृत्वा वह्निकुमारेंषू-त्पन्नो | द्वैपायनोऽप्यथ ॥ द्वारकामाययौ स्मृत्वा प्राग्वैरं यदुगोचरम् ॥५७॥ देवपूजातपोनिष्ठ - पौरायां पुरि तत्र सः ॥ परं धर्मविशेषेण, | नाऽपकर्तुमभूत्प्रभुः ॥ ५८ ॥ ततः सोऽन्वेषयं शिछद्रा - ण्यमुरोऽस्थात्पुरोऽन्तरे ॥ अथेत्थं द्वादशे वर्षे प्राप्ते लोको व्यचिन्तयत् ॥५९॥ अस्मत्तपःप्रभावाद्धि, नष्टो द्वैपायनामरः ॥ तद्दुस्तपं तपस्त्यक्त्वाऽधुना स्वैरं रमामहे । ॥ ६० ॥ इति ते क्रीडितुं लभा, मद्यमांसादिसेविनः । द्वैपायनोऽपि तच्छिद्र मासाद्य मुमुदेऽधिकम् ॥ ६१ ॥ द्वारकायां तदाचास-न्नुत्पाताः क्षयसूचकाः ॥ इलचक्रादिरत्नानि, प्रणेशुः सीरिसार्ङ्गिणोः ॥ ६२ ॥ ततो विकृत्य संवर्ष - वातं द्वैपायनासुरः ॥ काष्ठपत्र तृणव्यूहा - नाहृत्याऽपूरयत्पुरीम् ॥ ६३ ॥ दिग्भ्योऽष्टभ्योऽपि तेनैव, वातेन निखिलान् जनान् ॥ पलायमानानानीय, निचिक्षेप पुरोऽन्तरे ॥ ६४ ॥ द्वासप्तर्ति पुरो १ विष्णुः । २ सूनृतास्तेय-सत्यचौर्याभाव । ३ इत्थं द्वादश वर्षाणां प्रान्ते लोको व्यचिन्तयत् । इति ॥ ४ बहकृष्णयोः । अध्य०२ ॥११८॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy