________________
अम..
सचराध्य
| मध्य-मताः पष्टिं बहिःस्थिताः ॥ कुलकोटीः पिण्डयित्वा, स देवोऽग्निमदीपयत् ॥ १५॥ द्वारकायां ततो ज्वाला'-जिह्वो जज्वाल यनसूत्रम् IG | सर्वतः ॥ उन्मूल्य वृक्षवल्लयादी-न्मुहुस्तत्राऽमुरोऽक्षिपत् ॥६६॥ वहिना तेन नीरन्ध्र-धूमेन व्याकुलीकृताः ॥ सन्दानिता इवाऽनीशी, ॥११९॥ गन्तुमेकमपि क्रमम् ॥ ६७ ॥ बालवृद्धवधृयुक्ताः, क्रन्दन्तः करुणवरम् ॥ सर्वेप्यन्योऽन्यसंलमाः, पौरास्तत्रावतस्थिरे ॥ ६८ ॥
[युग्मम् ] गृहा मणिवर्णमया, व्यलीन्त क्षणात्तदा ॥ पुस्फुटुः सौधपीठानि, तत्रुटुः कुट्टिमान्यपि ॥ ६९ ॥ दृष्ट्वा पुरी दह्यमानामथ व्याकुलमानसौ ॥ वसुदेवगृहं रामकृष्णौ त्वरितमीयतुः॥७०॥ वसुदेवं देवकी च, रोहिणी च रथे द्रुतम् ॥ तावारो. पयतां तमा-दाक्रष्टुं वहिसङ्कटात् ॥ ७१ ॥ हया वृषाश्च नो चेलुः, स्तम्भितास्तेन नाकिनी ।। तदा राममुकुन्दौ तं, रथमाकृषतां
खयम् ॥७२ ॥ ामाऽभिराम! हा राम!, हा महाराज! केशव !॥ पाहि पावेकपातोत्था-दस्मादमानुपद्रवात् ।। ७३ ॥ इति | पौरकृताऽऽक्रन्दान् , श्रुत्वा दैन्यं गतौ बलात् ॥ गोपुरे नित्यतु कि-मनाङ्कमपि तौ रथम् ॥ ७४ ॥ [युग्मम् ] ततस्तनापुर दत्तकपाटं विदधेऽसुरः ॥ तो चाधरैरी पौर्णिघातै, रामकृष्णौ वभञ्जतुः ।। ७५ ॥ तथापि न रथः पङ्क-मनवनिरगात्पुरः ॥ द्वैपायनासुरोप्येवं, तदाऽवादीद्वलाच्युतौ ॥ ७६ ॥ युवां विहाय नैवाऽन्यं, मोक्ष्यामीति मया पुरा ॥ प्रोक्तं तकि विस्मृतं वां, ? यदद्यैवं विमुद्यथः ! ॥७७॥ तच्छुत्वाऽतिव्याकुलौ तौ, पितरोऽप्येवमूचिरे ॥ वत्सौ यातं युवां सन्तु, श्रेयांसि युवयोः पुनः! ॥७८ ॥ युवयोर्जीवतोर्भावी, पुनर्यदुकुलोदयः॥ वयं त्वथ प्रपन्नाःस्म, शरणं नेमितीर्थपम् ॥६९।। प्रत्याख्यातस्तथाऽस्माभि-राहारोऽपि चतुर्विधः।।
, अग्निः । २ बन्धिता । ३ असमर्थाः । ॐ वृषभाः। ५ देवेन । ६ बलकेशवौ । • स्थाम बलम् । ८ रक्ष । ९ पावको वह्निः । १० देवभन्नचक्रमध्यभागम। " पुरद्वारम् । १२ कपाटे। १३ पादप्रहारैः। १४ तीर्थकरम् ।
CAUSE ORG
HEAL+A
G
AR