SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 4 SCORRESS 0 + +5 इगत्वा, मुदितस्तां सुरां पपौ॥३१॥बहो कालादधिगवां, यावाप्ति निपीय ताम् ॥ उन्मचा गीरिमारोहन क्रीडन्तस्ते कुमारकाः उचराध्य- |॥ ३२॥ तत्र हैपायनं ध्यान-स्थितमातापनापरम् ॥ वीक्ष्येति ते मिथः प्रोचु-मद्योन्मादवबिदा ॥ ३३ ॥ अयं हि नेमिमा |जय०१ बनसूत्रम् ११७॥ प्रोक्तो-ऽस्मत्पुरीकुलनाशकः। ॥ तद्धन्यतो तां हतोष, कथं हन्ता पुरीकुले ! ॥ ३४ ॥ दन्त इति ते सर्वे, चपेटायटिमुष्टिमिः॥ ॥११७॥ निजघ्नुः पादधातैश्च, द्वैपायनमुनि मुहुः ॥३६॥ इत्थं हत्वा मृतप्रायं, विधाय धरणीतले । पातयित्वा च ते जग्मुः, छमारा द्वारकापुरीम् ।। ३६ ॥ तद्विज्ञाय चरैर्विष्णु-विषण्णो ध्यातवानिति ॥ अहो! एषां कुमाराणां दुर्दान्तत्वमनर्थक ! ॥ ३७॥ वषेषां | प्राणभूतानां, किं करोमीति चिन्तयन् ? ।। द्वैपायनमनुनेतुं, तत्रागात्सबलो हरि ! ॥३८॥ तचापश्यत्परिव्राजं, कोपारुणविलोचनम् । ततस्तत्कोपशान्त्यर्थ-मभ्यधादिति माधर्वः॥ ३९॥ मो महातापस! क्रोधः, परन्त्राऽत्र च दुःखदः॥ नैवातः कापि | कुप्यन्ति, महासत्वा दमेरेताः ।। ४०॥ मधोन्मादानिविवेक-मन्दज्ञानश्च मत्सुतैः॥ एमिर्यदपराद्धं त-महर्षे! मृष्यतां स्वया ॥४२॥ इत्युक्तेऽपि स कृष्णेना-ऽशान्तक्रोधोऽभ्याधादिदम् ॥ भवतः सामवचन-रथामीभिः कृतं हरे। ॥ ४२ ॥ युवां मुक्त्वा लोकयुक्तो, निर्दग्धं द्वारकां मया ॥ चक्रे निदानं त्वत्पुत्र-हन्यमानेन निष्ठुरम् ॥४३॥ नाली नेमिवाक्यं त-प्रतिज्ञाऽप्यन्यथा न मे ॥ तयुवां यातमनौ हि, दीप्तेऽन्धुखननेन किम् ? ॥४॥ रामोऽप्युवाच हे भ्रातः, प्रयत्नेनामुना कृतम् ॥ किं चाट्रनि विधी| यन्ते, मुधाऽमुष्य त्रिदण्डिन: ? ॥४५॥ अवश्यं माव्यपाकर्तु, न शक्रोऽपि प्रभूयते ॥ न च सर्वविदो वाक्य-मन्यथा स्यात्कथश्चन ! ॥ ४६॥ ततः शोकाकुलमना, निजं धाम ययौ हरिः॥ प्रसिद्धमासील्लोके च, द्वैपायननिदामकम् ॥ ४७ ।। अथाऽच्युतो द्वितीयेहि, । खेदयुक्तः । २ बलेन सहितः । ३-४ केशवः । ५ जितेन्द्रियाः । ६ क्षम्यतो । ७ पः । ८ इन्द्रोऽपि न समर्थः । ६ अर्हनः । । विष्णुः ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy