SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ १ . उत्तराभ्ययनसूत्रम् ॥१६३॥ न्तरपिशाविधा ॥६॥ मुहुर्मुहुर्मुने रूपं, दिव्यं रूपश्च दर्शयन् ॥ यक्षो विडम्बयामास, तां कनीमखिला निशाम् ॥६२॥ प्रभाते च | मुनिर्न त्वा-मिच्छतीत्यामेरं वचः।। श्रुत्वा सा विमनास्तात-गेहेऽगात्सपरिच्छदा॥६३॥ ताञ्चायान्तीं वीक्ष्य रक्तो, रुद्रदेवपुरोहितः। | ज्ञाततत्पूर्ववृत्तान्तः, पृथ्वीकान्तमदोऽवदत् ॥ ६४ ॥ स्वामिन्नसौ मुनिवधू-स्त्यक्ता तेनेति साम्प्रतम् ॥ द्विजानां कल्पते देवा-र्चका- | नामिव तद्वलिः॥६५॥ युज्यतेऽथैवमेवेति, ध्यात्वा भूपोपि तां कनीम् ।। तस्सायेव ददौ गौरी-मिवेशाय हिमाचलः ॥६६॥ मुनिवान्तामपि प्राप्य, तां जहर्ष पुरोहितः ।। क्षुद्रो ह्यसारमप्याप्य, वस्तु श्वेवास्थि मोदते ॥६७।। अथ भोगसुखं तया समं, बुभुजे भूरि मुदा पुरोहितः । स च यज्ञवधूं विधाय तां, नृपपुत्री मखमन्यदा व्यधात् ॥ ६८॥ इत्युक्तः सम्प्रदायः । सम्प्रदायशेष । तु सूत्रसिद्धमिति सम्प्रति सूत्रमेवानुत्रियते । तच्चेदम्मूलम्-सोवागकुलसंभूओ, गुणुत्तरधरो मुणी । हरिएसबलो नामं, आसि भिक्खू जिइंदिओ ॥१॥ व्याख्या-श्वपाककुलं-चाण्डालवंशस्तत्र सम्भूतः-उत्पन्नः श्वपाककुलसम्भूतः, उत्तरान्-प्रकृष्टान् गुणान्-ज्ञानादीन् धरतीति । उत्तरगुणधरः सूत्रे तु पुर्वापरनिपातः प्राकृतत्वात् , 'मुनिः' साधुः, श्वपाककुलोत्पन्नोपि कश्चित्संवासादिना पूर्व मेतार्य इवान्यथापि प्रतीतः स्यादत आह-'हरिकेशो' हरिकेश इति चाण्डाल इति सर्वत्र प्रतीतो 'चलो नाम' बलामिधः, आसीद्भिक्षुर्जितेन्द्रिय इति मूत्रार्थः ॥ १॥स कीदृशः किश्च चकारेत्याहमूलम्-इरिएसणभासाएउच्चारेसमिईसु अ। जओ आयाणनिक्खेवे, संजओ सुसमाहिओ ॥२॥ । दैवम् । २ नृपम् । SAGACACANCHARG
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy